सदस्यः:Nikhil.T.S.67/चतुर्थः व्यवसायः 74

चतुर्थः व्यवसायः 

1.सूचनाप्रॉद्योगिकि

2.उच्चसेवाः

3.उच्चशिक्षणम्

4.अनुसंधानम्

5.प्रबन्धः

6.नियोजनम्

7.अन्ताराष्ट्रियसम्बन्धः इत्यादीनां गतिविधिनां व्यवहारः भवति।


सूचना-प्रॉद्योगिकि सम्पादयतु

            वर्तमानसमये सूचना-प्रॉद्योगिकि प्रतिदिनं प्रवर्धत एव । अन्तर्जामलपुटमाध्यमेन तद्विषयकं घ्न्यानं लब्धुं शक्यते। सूचना-प्रॉद्योगिकीप्रयोगः नीतिनिर्धारणार्थं क्रियते । वित्तकोशेषु,रेलपरिवहनेषु, मार्गपरिवहनेषु, व्यापारेषु, पुस्तकालयेषु, कार्यालयेषु च सड्गणकेनॅव कार्यं प्रचलति। 
            सड्गणकसन्चारजालेन विकाससम्बद्धानाम् अग्न्यनां विष्लेषणं त्वरितं भवति । यः सरलिकरणं सम्प्रेषणम् अध्ययनं विश्लेषणम् आदीनि कार्याणि व्यापकरूपेण भवति । कम्प्यूटर्-हार्डवेर्, साफ्टवेर्-इन्टरनेट-सूचनापद्धतेः आधाराः सन्ति।
            तस्मात् गुणवत्तायां संशोदनम्, उत्पादनप्रक्रियायां व्रुद्धिः, समयसम्बद्धो लाभॉः जातः।तेन च बहुशु क्षेत्रेषु व्यापरवुत्तऑ आपि लाभो जाताः । सूचनाप्रॉद्योगिकिप्रयोगः नीतिनिर्धारणार्थः क्रियते ।विस्तारेणॅव विकासशीलदेशेषु ऑद्योगिकवस्तूनां गुणात्मकं परिवर्तनं जातम् । अन्तर्जालपुटमाध्यमेन तद्विषयकं ग्न्यानं लब्धुं शक्यते।
             प्रादेशिकनियोजनकार्येषु, प्राकृतिकसंसाधनप्रबंधेषु च भॉगोलिकसूचनाध्दतिः कार्यरता  भवति । अशड्कानां सरमलीकरणं सम्भोषणम् अध्ययनं विशलेषणम् आदीनि कार्याणि व्यापकरुपेण भवति।