सी वि चन्द्रशेखर सम्पादयतु

सञ्चिका:Picture of C V Chandrashekhar.jpg
C V Chandrashekhar
सञ्चिका:Leela Samson and Prof. C.V. Chandrasekhar.jpg
Leela Samson and Prof. C.V. Chandrasekhar

सी वि चन्द्रशेखर: प्रसिद्ध भारतीय नर्तकः I सः प्रमुखः भारतानाट्यम् नर्तकः च पण्डितः अस्ति I

तस्य जन्म शिम्ला ग्रामे हिमाचल् प्रदेश नगरे जातः I

तस्य जन्म दिनांके 22/05/1935 इति I

जीवनम् सम्पादयतु

श्रीमान् च तस्य पत्नी जया चन्द्रशेखर एकः उत्तम नटन जोडी वर्तते.I

महोदयः तस्य भरतनाट्यम् प्रशिक्षणम् मद्रास् नगर कलाक्षेत्रे अकरोत् I

सः कर्नाटिक् संगीतम् अपि ज्ञात: I

महोदयः तस्य नटन चरितम् 1947 वर्षे प्रारभत I तान् दिने स्वल्पम् पुरुश नर्तकम् सन्ति I

नृत्य प्रशिक्षणा नन्तरम् सः उपअधि पर्याप्तम् I अस्य भरतनाट्यम् विशये पदविका अभवत I

योगदानम् सम्पादयतु

अग्रेतन सः स्वस्य संस्था स्थापितःI

तस्य संस्था नामे  नृत्यश्री इति अस्थि. I

एतत् संस्था बरोडा नगरे यात I

अस्य भरतनाट्यम् विशये पदविका अभवत I

महोदयेन नiनi पुरस्कारम् लब्धम् सन्ति I

ते उत्तर् प्रदेश् संगीत नाटक अकाडेमि प्रशस्ति (1978), गुजरात् संगीत नाटक अकाडेमि प्रशस्ति (1982), संगीत नाटक अकाडेमि प्रशस्ति (1993), कालिदास सम्मान (2008), पद्म भूशण (2011), इत्यादि I

नूनम् सः तमिल् नाडु नगरे निवसन् अभवत् I


"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Nikitha_hegde/WEP_2018-19&oldid=437736" इत्यस्माद् प्रतिप्राप्तम्