सदस्यः:Nisha K 1810187/प्रयोगपृष्ठम्

निशा के
[[File:
Nishatelkar
|frameless|alt=]]
जन्म १९-०१‌-२००१
राष्ट्रियता भारतम्
वृत्तिः विद्यार्थिनी
धर्मः हिन्दु:
पितरौ कुमार् राव्

स्वपरिचयम् सम्पादयतु

मम नाम निशा. के। अहम् १९ दिनाङ्के जनवरी मासे २००१ वर्षे जन्मवत्। मम जन्मस्थलम् बेङ्गलूरु नगरे अस्ति। मम परिपोषित अपि बेङ्गलूरु नगरे अभवत्। मम मालवीय नगरं तमिलुनाडू राज्ये तिरुची इति अस्ति। मम माता नाम एस्.गीता अस्ति। सा गृहिनी अस्ति। सा अपि बेङ्गलूरु त: अस्ति। मम पितृ नाम कुमार् राव् अस्ति। स: तिरुची त: अस्ति। स: 'विजयलक्ष्मी एक्स्प्रेशन्स्' नाम आपणे विक्रेता अस्ति। मम मातृभाषा मराठी अस्ति। मम कुटुम्बे चत्वारी सदस्यानी सन्ति। मम एक: ज्येष्ट: भ्राता अस्ति। स: पञ्च वर्षा: मह्यां ज्येष्ट:। स: एम्.बि.ए पर्याप्त:। स: वैयक्तिक संस्थायां कार्यं क्रियते। स: कदाचित् मह्यां अध्ययने सहाय्यं कृतवान्।

विद्याभ्यास: सम्पादयतु

अहम् त्रीणि वयांस्येव 'ग्रीन् पास्चेर्स' इति शाले अपटत्। अहं तत्र पञ्च वर्षाणि पर्यन्तं अपटत्। तदनन्तरम् अहम् 'इन्दिरा प्रियदर्शिनी' इति शालां व्यासंग पूर्णं कृता। अहम् तत्र प्रथम स्तरे उत्तमाङ्कान् प्राप्तवती। मम इश्टतम् विषयम् गणितम् अस्ति। अहम् सर्वदा तस्मिन् विषये अधिक अङ्का प्राप्तवती। मम शाला मम गृहेन बहू समीप: आसीत्। अत: अहम् शालाया: पादेन गतवती अस्ति। अहं शालाया: अष्ट घण्टा: व्यय। तदर्थम् अहम् मम मित्रै: सह अधिक कालं व्ययित:। शालात् आगच्छत अनन्तरम् अहम् मम गृहं समीपे गृहपाठं गतवती आसीत्। तत् मह्यं द्वितीय गृहं इव आसीत्। मम शालाया: बहू मनोरञ्जना कार्यक्रमा: आसन्। अहम् राज्य पाठ्यक्रमे अपठन्। अहम् मम कक्षे एकम् विनय छात्रा आसीत्। अहम् मम कक्षाया: सहपाठ्या: अपि अध्ययने सहायं कृतवती। मम शिक्षका: मित्रा: आसन्। न केवलं मैत्रं परन्तु अहम् अध्ययने कञ्चित् कठिनम् भवति ते मह्यम् सहायं कृतवन्त:। तै: माम् प्रोत्साहितम् कृतवन्ता:। अहम् मम पठ्यक्रमे उत्तम कार्यम् कुर्वन्ती। मम आचार्या: माम् बहू प्रशंसा कृतवन्त:। मम माता-पितरौ अपि गर्वित भावितवन्त:। मह्यम् 'स्टूडेन्ट् आफ़् दि इयर्' इति प्रशस्ति अलब्धा। शालायां अहम् वादविवादे प्रश्नमञ्चे च अन्य कार्यक्रमे पुरस्कार प्राप्तवती। अहम् प्रश्नमञ्च स्पर्धे जिल्ला स्तरे द्वितीय स्थानं प्राप्तवती। शाला वार्षिकोsत्सव एव मम शालाया: अती प्रधान कार्य: आसन्। तर्हि: सर्वे छात्रा: एतद् कार्यक्रमे भागम् अवहन्। अहम् कुतूहलात् 'क्रिस्मस्' विराम: ग्रीष्मकाल विराम: च प्रतीक्षां कृतवती। अहम् दशमकक्ष्ये अतीव संतस समय: आसीत्। तदा अहम् स्नेहिता: सह मङ्गलूरु गतवती। नन्तरम् मम परीक्ष्याम् ९०.८८% लब्धम्। अहम् मम शाला जीवनं बहु सुसमयेन व्यापिता। नन्तरम् अहम् 'आर्.वि' महाविद्यालये व्यासंग पूर्णं कृता। तत्र प्रथमम् दिनम् अहम् वर्णरञ्जित बद्दितवीती धारयामि। मम पदवी पूर्वं अध्ययनं अपि मम प्रदर्शन सम्यक् अभवत्। मम महाविद्यालये अहम् वाणिज्यं स्वीकृता। अत्र मम उत्तम स्नेहिता: भवन्ति। द्वितीय वर्षे बहू शीघ्रम् गत:। मम द्वितीय पदवीपूर्व परिक्ष्याम् मह्यम् ९६.३३% लब्धम्। तदनन्तरम् अहम् 'क्रैस्ट्' इति विश्वविद्यालये गछामि। एतत् मम बहू महत् आशां आसीत्। अत्र अतीव परीक्षां ददाति।अहम् मम शाला जीवनं स्मरामि। मम गम्यं व्यवहार क्षेत्रे उत्तम श्रेणी प्राप्तयितुम्।

हव्यास: सम्पादयतु

अहम् परिवारं तथा मित्रै: सह उत्तम क्षेत्राणी दर्शनं कर्तुं बहु इछामि। मम हव्यासानी देशाटन, रेखिचित्रा, योगा कर्तुम्, पुस्तक पठनं, संगीत श्राव्यम् इत्यादि।