सदस्यः:Pkruthik1908/गुजरातस्य तीर्थस्तानानि सम्प्रदायश्च ७-८

गुजरातस्य तीर्थस्तानानि सम्प्रदाय सम्पादयतु

भगवान स्वामि नारायण विरचित् धर्मषात्र प्रसिद्दम् । वयम् लगु प्रभन्ध कर्ताः सन्ति।तस्य लगु प्रभन्दा हरिगैत प्रसिद्दहः भवति ।

सनतन धर्मस्य तत्वज्ञान प्रसिद्दाहः भवति ।वयम् सर्वः उपस्नम् कुर्वन्यति । एतदनुसरा बगवत स्वमि रुपा नरयन-लक्ष्मि , रधा- क्रिष्ना ,नरयन साकं नरं इति प्रत्येका युगले स्वमि सेवकयोहो विभवना। नर नारवनोः १८२२ तमे वर्षे प्रतम मन्दिर निर्मितह्ः ।परन्तु अद्यपि सहस्रदिक मन्दिरः सन्ति। येशु मन्दिरे अबाला स्त्रि पुरुषा सत्स्ङा अदिकुर्वन्ति। स्तिभक्तनाम् चा क्रुते गये बायायोः उतारदयेत्वम्। अस्मिन् सम्प्रदये स्त्रिः धर्मदिकरि। सम्प्रदया त्यगिनम् त्रयः वर्तते -

  • बह्मचरि
  • सधुः
  • पार्षदा

त्रयोपि कुटुम्बः भवती । एतशु बह्माचारि वस्त्रा श्वेता भवति । सधोः वस्त्रः सर्वाङा कषयः भवति । पार्षादास्य एकाकिक्त्वेना विचणे न काप्यापतिः । साधुः-बह्माचारि-पार्षद पलानियाः अर्शानियामाना समनः भवति । एते वर्तमन नियमः स्वमि नारायना सम्प्रदयाः विश्वा प्रसिदाः भवति । अस्या

  • भक्ति-सम्प्रदया
  • मन्दिरा-गुरु
  • शस्त्रा
  • साधूः-हरिभक्तादिनि अङाः भवति

अस्त सम्प्रदयास्या शतद्वयादिका-गुरुकुला-शिक्षाकेन्द्रनि विद्यन्ति । तेषु षिक्षासेवाया सनतना मुल्यायुक्तम् सम्स्करम् , रक्षनम् , प्रचारनम् कुर्वन्ति