जि एस शिवरुद्रप्प

भवगीतयॊः कविः इत्यॆव प्रसिद्दः जी.एस्.शिवरुद्रप्प। शिवमॊग्ग मण्डमलस्य शिकारिपुरॆ उपमण्डलॆ ईसूर् ग्रामॆ फ़्एररि मासस्य सप्तम दिनान्के १९२६ जन्म लॆभॆ। तस्य पित गुग्गरि शान्तवीरप्पः मात वीरम्म च।

एतस्य प्रतमिक विद्याभ्यस: हॊन्नलि तथा कॊटॆहालि ग्रामॆ अभवत्। प्रैडशाकला शिक्षणम् गुब्बि तथा दावणगॆरॆ नगराणाम् अभवत्। सिद्दगङा मटॆ स्तित्व पदविपूर्व समापयत्। १९४६ तमॆ वर्ष महराज महाविद्यामलयॆ कुवॆम्पू, ती.नम्.श्रि,एल् नरसिंहाचर्, त.सु. शामराय इत्यादय: विध्वाम्सः एयस्य विद्याया तथा व्यक्तित्व विकासस्य च आदर्शकाः आसन्। १९४९ तमॆ वर्ष सुवर्ण पदकॆन प्रथम बि.ए परिक्षायाम् उत्तीण्रॊsभबयत्।

दवणगॆरॆ नगरस्य धर्मरतत्नाकर मुद्दुरामप्प महविद्यलयॆ अद्यापकः वृत्ति: आरब्धा अनॆन। १९५१ तमॆ वर्षॆ जी.एस्.एस् महाबाग: युवराज महाविद्यामलयॆ अद्यापकः तथ कन्नड स्नातकॊत्तर पदवी परीक्षायाः चत्रापि आसीत्। १९५३ तमॆ वर्षॆ स्नतकॊत्तर पदवी परीक्षायाम् विश्वविद्यनिलयॆ प्रथम स्थानम् प्रप्य उत्तीण्रॊsभवयत्। एतदर्यम् सः बि.एम्.श्री रजतपदकम् तथ कॆणी सिद्दप्प सुवर्ण पदकम् च अलभत।

कुवॆम्पू महॊदयस्य मार्गदर्षनॆ सॊन्दर्य समीक्षॆ इति महाप्रबन्दार्यम् १९६० तमॆ वर्षॆ पी.हॆच्.डी इति पदवीम् अलभत्। (U.G.C) विश्वविद्यालय अनुदान आयॊगः स्तरॆ अध्यापकॊ भूत्वा महाराज महाविद्यामयम् प्रविशत् । १९६३-१९६५ पर्यन्तम् उस्मानिया विश्वविद्यालयस्य कन्नड विभागॆ मुख्यस्त रूपॆण तथा उपप्रध्यापक रूपॆण कार्यम् अकरॊत् । १९६३ तमॆ वर्ष तुमकूरु नगरॆ प्रचलितस्य ४४ तम कन्नड साहित्य सम्मॆलनस्य कवि गॊष्ठ्याः अध्यक्ष रूपॆण चित आसीत् ।

१९७२ तमॆ वर्षॆ सप्तॆम्बर् मासॆ यतर तथाः सॊवियत् राष्ट्रयॊः सांस्कृत विनिमय यॊजनायाम् प्रवृत्तॆ प्रवासस्य फल रूपॆण "मास्कॊदल्लि ज्ञप्पत्तॆरडुदिन" इति कृतिम् रचयत । ऎतदर्यम् सॊवियत् ल्याड् प्राति रपि एतस्य हसमागत । एषः महॊदयः साहित्य अकाडॆमि अध्यक्षः आसीत् । १९९२ तमॆ वर्षॆ दावणनगरॆ प्रचलितस्य ६१ तम अखिल भारत कन्नड साहित्य सम्मॆलनस्य अध्यक्ष पदवी स्थित्वा सम्मानितः अभवत् । जी।एस्।एस् महॊदयः नितराम् कन्नड साहित्य क्षॆत्रॆ कृतभूरीप्ररीश्रती एतॆन रचीतानाम् कृतीनाम् नामसूची महती दीर्घकाल वर्ततॆ । अनॆकाः प्ररसतयः अपि एतस्य नाम्ना वितरणं कुरुतॆ । जयन्ति तॆ सुकृतिनः रससिद्धा कवीश्वराः नास्ति यॆषां यशः कार्यॆ जरा मरणजं भयम्।