वनस्पतिशास्त्रा

किंस्विद् वनं क उ स वृक्ष आस यतो द्दावापृथिवी निष्टतक्षु:। वृक्ष्च्यते छिद्दते असो वृक्ष:। सृष्टिप्रकरणे तावत आत्मन् आकाशस्संभूत: इत्यभ्य पृथिव्य ओषधय:। अपुष्पा: फ़लवन्तो येतेवनस्पतय:स्मृता:। पुष्पिणा: फ़लिनक्ष्चेववृक्षास्त्भयत: स्मृता:। पृथिव्या ओषधय:। ओषधीम्यो अन्नम्। अत्पु-रुष। ता: आप: अन्न्मसृजन्त। तस्माध्यन्न क्कचन वर्षति तदेव भूयिष्टम् अन्नं भवति। नानाविधानत्ररसान वन्यमूलफ़लाष्रयन् तेभ्यो ददो इति। रामायणे च समयगुक्त्तत्वात्। मुख्यस्सर्गो हितस्थुषाम् वचनम् प्रमाणं भवति। प्राणिसृष्टेपूर्व सस्यादि सृष्टेरेवासीदित्यवगम्यते। अथ च उभ्दिदा यजते इत्यादिऱुत्या यागविधानेन यागसाधन भूतानामुभ्दिदादीनामुत्पतिनिक्ष्चित पूर्वेव। पृथिव्यत्पेजसां त्रिवृत्कारणप्रकरणे पृथिवी अत्रत्वेनारोपिता। तत्र अन्नशब्देन तत्कारणभूतं सस्यादिकमेवोपदिष्टमिति यस्य कस्यापि विचारपरस्यप्रतिभात्येव। यजेत मुख्यस्सर्गो हितस्थुषाम् वचनम् प्रमाणं। अन्य ष्रुति आपो वा इदमग्रे सलिलमासीत्। तेन प्रजापतिराऱाम्यत्। कथमिदं स्यादिति। सोअपश्यत् पस्करपर्णतिफ़्रत्। तेषु तेषु पृथिवीप्रदेशेषु प्रसारितवान्। ततस्तत्र तऱ सस्योत्पत्तौ सत्यां प्रजानामन्नमक्षीणमभूत्। एवमपि 'इयं वे सर्पराग्यी' मंत्रं। त्यादिमंत्रे या भूमिरस्ति इयमेवाग्र वृक्षाध्युत्पत्ते: पूर्वमेव अलोमिकेव रोमरहितोवाअसीत्। ततो रोमोत्पत्यर्थ् सा भूमि:साधनभूतम्। आयं गौ: इत्यादिमन्नमपश्यत्। तन्मन्त्रप्रसादेन लोके ओषधय: वनस्पतय: सर्वाण्यन्यानि रूपाणि तृणादीनि यदिदं किंच साविरं रूपमस्ति तन्मध्ये यं यं काममसो भूमिरकामयत् तत्सर्वोप्थेनां प्राविशादिति वेदिकमेतिहामपि विचारसहं प्रतिभाति। मा ते वोम संद्यशि। सोअकामयतौषधिभिर्वनस्पतिभि: प्रजायेयम्।

                                                     वनस्पति विग्यानतत्वग्या:

औषधीश: सोम: क्रियायोनिरभोयोनिरष्णा भाक्। सोम एव इत्यादिना तत्वविग्यान समर्था: येतं एव वनस्पति विग्यान् तत्वग्या:१ ते च ब्रह्म दक्ष प्रजापत्यश्चिनी आदयो देवता:। अनन्तर आत्रेय भरद्वाजम अग्रिवश काश्यप वसिष्ट यमे अस्मत देवमुनयां विकासदय: ऋषि प्रवरा: अतिप्रचिना अभवत्। गवां गोत्रमुदसुजो यदङ्गिर: इति प्रमाणेन महर्षिराङ्गिरा अपि वनस्पति तत्वग्य्ये: इति विग्यायते १ तदनन्तरं चरक धन्वन्तरि सुष्रुता अष्टाङ्गहत्यादि वेधाशास्त्रकारा: अरूणरावणादि व्याख्याकारा: धन्वन्तरि प्रभुतयो निधंटुकारा: वराहमिहिर प्रभुतय शास्त्राग्याश्च विशदीचक्रु:। कपिल पतच्जलि कणाद गौतम जेमिनि व्यास बुद्ध जिन प्रभुतिभि: दर्शनकारास्तदीयमत्प्रचारक ग्रन्थकाराश्च स्वस्वाभिमत् सिद्धान्तेरेतद्विग्यानतत्वं स्वीयग्रन्तेषु यथा संदर्भ सुस्पष्ट प्रख्यापयामासु:। नवीना: अर्मसिहं हेमाद्रि प्रभुति निधण्टुकारकाश्च यथोचितं वनस्पति विग्यानं परिशोधितवन्त:। ऋग्वेद यजुर्वेद सम्बन्धि संहित ब्राह्मण अरण्यक भागेषु छान्दोग्यबृहदारण्यकाद्युपनिषत्सु तभ्दाष्येषु च तथा आपस्तम्बाश्चलायनादि सूत्रग्रंथेषु आयुर्वेदसुत्रेषु चरक सुषुतादि वेद्यग्रन्येषु बृहज्जातक बृहत्संहितादिज्योतिर्ग्रन्थेषु भगवद्गीतायाम् मन्वादिस्सृतिषु विष्णुधर्मोन्तरे अभिलषितार्थ चिन्मण्यदिग्रन्थेषु च केचिद्वनस्पति विषया: तत्र तत्र सूचिता वर्तन्त इति संक्षेपतो विदितां भवति। वेदशास्त्रेषु तन्वान्वेषणे।