raviteja saaketh
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम स्रिपद नरु
जन्म रवितेज साकेथ्
२४ मे १९९८
जनगओन्,वरङल्
वास्तविकं नाम रवितेज साकेथ्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः तेलङन
भाषा तेलुगु, हिन्दी, अंग्रेजी
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्रः
विद्या बि.ए
प्राथमिक विद्यालयः श्री स्क्रनवेनि टलेन्त् स्क्ल् , जनगओन्
विद्यालयः श्री स्क्रनवेनि टलेन्त् स्क्ल् , जनगओन्
महाविद्यालयः श्रीचैतन्या जूनियर कळाशाला, हैदराबाद
विश्वविद्यालयः क्राइस्ट वर्श्विद्यालये, बेंगलुरू
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्धु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-खलेज, बिल्ल, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) ravittej.shriraam.2@gmail.com
फ़्एसबुक RaviTheja ShriRam
ट्विटर् Thej_Shriraam

नमः मम नाम रवितेज साकेथ् इति । जनगओन्,वरङल् इति मम जन्मस्थलम् । अहम् बेङ्गुलूरु नगरवासी अस्मि।

Contents

१ मम परिचयः १.१ जन्म १.२ विद्या २ रुचयः मम परिचयः

जन्म

मम जन्म जनगओन्, वरङल्,२४ मे १९९८ तमे अभवत। पितुः नाम स्रिनिवस् इति माता सन्ध्य रनि इति ।

विद्या:

मम विद्या श्री स्क्रनवेनि टलेन्त् स्क्ल् , जनगओन्, इति पाठशालायां अभवत्। प्रियूनिवर्सिटी कालेज विद्या श्रीचैतन्याकळाशालायां संस्कृत-आंग्ल-गणित-कोम्मेर्के-एकोनोमिक्स् विशयानाम् अभवत्। तदनन्तरम् इञ्जनीरिङ्ग विद्या बि ए इति विशये क्राइस्ट वर्श्विद्यालये अभवत्।

रुचयः

मम रुचयः बहव सन्ति। पुस्तकानां वाचनम्, संगीत संश्रवणम् , चलच्चित्रदर्शनम्, भोजन पाक-कला इत्यादि।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Raviteja&oldid=355529" इत्यस्माद् प्रतिप्राप्तम्