मम नाम अनघा जि अस्। अहम् बेङ्गलुरु नगरवासिन:। अहम् मैसूरु नगरे जनित । मैसूरु नगरः साम्स्क्रुतिक नगरः इति प्रसिद्धः । तत्र दसरा उत्सवः अति श्रेष्टम् । नूनम् मैसूरु नगरस्य महाराजस्य नामः यदुवीर् कृष्णदत्त चामराज । विराम दिने अहम् मैसूरु नगराय प्रयासम् करोमि। अहम् विद्याभ्यासार्थम् अत्र क्रिस्त विष्वविद्यालये अवागच्छत। अस्माकम् जन्मदिन: मै द्वितीयक दिने २००१। अस्माकम् ग्रुहे ४ सम्सदाः सन्ति - माता पिता अग्रजः च । एक: अग्रज:अस्ति। स:४ वर्षा ज्येष्ट: । नूनम् स्ः अम् बि ए पठति। मह्यम् बहु मित्रा: सन्ति। ता: बहु सज्जना: अस्ति। मया विद्यालयस्य नाम: कार्मल् शाला। मया शाला मह्यम् अति प्रियः । अत्र अहम् दशम कक्षा अस्य पठित। अनन्तरे अहम् पि यु सि श्रि भगवान् महावीर जैन् महाविद्यालये पठित। तत्र नाना विदस्य साम्स्क्रुथिक उत्सवः आचरन्ति । मह्यम् प्रिय क्रीड क्रिकेट् तेन्निस् । मया विवक्षित क्रीडापटुः विराट कोह्लि नडाल् च।अहम् बहु पुस्तकानि पठामि। मम प्रणयिन् लेखकः सुधा मूर्ति विल्लियम् षेक्स्पियर् आर् के नारायण च । मह्यम् कृष्ण वर्णः अति प्रियम् । न्रुत्य,साहित्य:,गायन: बहु प्रियताम्। अहम् कर्नाटक सङ्गीते कनीयन् विमर्श उत्तरति। मह्यम् जीवशास्त्र अधिकमिष्टम्। मह्यम् चायाचित्र जगत्, भ्रान्ति च हितमस्ति। मह्यम् अभिरुचि चित्रलेखन वर्णन गापन उपन्यास पठन च अस्ति। मह्यम् सेनायै सेवा कर्तुम् अति प्रियम् । सामाजिक सेवा कर्तुम् प्रियम्। अहम् मया जीवनाय सद्रुशमस्ति। अहम् कृतज्ञमस्ति।