मनोज दासः
जन्म (१९३४-२-२) २७ १९३४ (आयुः ९०)
बलसोर् मण्ड्ल, ओरिस्सा, भरत
वृत्तिः राजकिय नायकः, लेखकः, सम्पादकः, प्राध्यापकः, दार्शनिकः
जालस्थानम् http://www.worldofmanojdas.in
हस्ताक्षरम्


मनोज दासः

मनोज दासः परस्कारजयशीललेखकेषु अन्यतमः।  सः ओरिया तथा आङलभाषा लेखकः। सः २६/०२/१९३४ तमे वर्षे ओरिस्सा राज्यस्य बालेसूर् मण्डले समुद्रतटे विद्यमानस्य शङ्करी इति नाम ग्रामे अजायत्। अयं द्विभाषा लेखकः, सम्पादकः, प्राध्यापकः, दार्शनिकः तथा छात्रनेता च अस्ति । महाविद्यालयसमये एषः युवजननायकः आसीत् ।अयं व्यासः, वाल्मीकी तथा फकीर् मोहन् सेनापती इत्यादिभिः प्रेरणाम् अलभत् ।

प्रारम्भिक जीवनम् सम्पादयतु

१९६३ तः अयं पुडुचेरि अरबिन्दो आश्रमे अस्ति । इदानीं एषः श्री अरोबिन्दो अन्तराष्ट्रीय विष्वविद्यालये आङ्गलम् तथा अरोबिन्दो दर्शनम् च पाठयति ।  सः राजकिय नायकः अपि आसीत् |सः  भारतवर्षीय  स्वतन्त्र उपगच्छति |  तस्य काव्यनाम दर्शकः अस्ति| सः प्राथमिक शिक्षणहम् तिथ्वा लुन्सुर् इति विद्यालये अपुरयत् |तस्याः प्रथम पुस्तक सहज नाम १९७० तमे वषे प्रकठितः आसित |  दर्शक द्वरेण सुशिल जोषि सोक्रतेस् हिन्दि भाषायां अनुवाद्ंकृत | सः सुब्रमति नासिक् विशापुरे कारागृहे बन्धितः |सः नानाबाई भट् सहयोगेन लोकभारती ग्रामविध्यपीठ नाम  संस्था स्थापितः | सः भवनगर् राज्य शिक्षण सचिव आसीत्|सः १९४२ तमे वषै अपि निगृहा तावद् क़्उइत् इन्दिया मोवेमेन्त् भवनगर् , कारागृहे बन्धितः|  सः ओरिया शासकसभा सद्स्य  आसीत् |  प्रसिद्ध ग्रन्थालयेषु एतस्य पञ्चत्रिंशत् ग्रन्थाः सङ्ग्र्हीताः सन्ति ।

कृतयः सम्पादयतु

सः अनेकाः लघुकथाः, यात्रावर्णनानि, पद्यानि, ऍतिहासिक सांस्कृतिक तथा पुराणभारतसाहित्यं च अलिखत् । एताः काश्चन तस्य प्रसिद्धा कृतयः - सैकलोन्स, अ तैगर् एट् ट्वैलैट् इत्यादयः ।

पुरस्काराणि सम्पादयतु

एषः महाभागः पद्मश्री इति पुरस्कारेण २००२ तमे वर्षे सम्मानितः ।साहित्य तथा शिक्षणक्षेत्रे एतस्य योगदानां दृष्टवा एषः पुरस्कारः तस्मै दत्तः । एषः पुरस्कारः भारते चतुर्थः उच्चतमः नागरिक पुरस्कारः अस्ति । एषः सरस्वती पुरस्कारेणापि सम्मानितः । दास महोदयस्य तुलना विष्णुशर्मणा क्रियते ।

उल्लेखः सम्पादयतु

[१] [२]

  1. https://en.wikipedia.org/wiki/Manoj_Das
  2. https://penguin.co.in/author/manoj-das/
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ritika_Rathi/WEP_2018-19&oldid=437807" इत्यस्माद् प्रतिप्राप्तम्