सदस्यः:SRINIKETHAN.K.R 2130280/प्रयोगपृष्ठम्

सञ्चिका:Psychological warfare
psychological warfare

मनोवैज्ञानिकयुद्धं[मनोवैज्ञानिकयुद्धं १],[१] यत् इति अपि उच्यते, शत्रुविरुद्धं प्रचारस्य प्रयोगः, यस्य समर्थनं तादृशैः सैन्य-आर्थिक-राजनैतिक-उपायैः अपेक्षितं भवेत् एतादृशः प्रचारः सामान्यतया शत्रुस्य मनोबलं क्षीणं कर्तुं, तस्य युद्धस्य प्रतिरोधस्य वा इच्छां भङ्गं कर्तुं, कदाचित् तस्य स्वस्थाने अनुकूलतां प्राप्तुं च उद्दिष्टः भवति मित्रराष्ट्रानां प्रतिरोधयोद्धानां वा संकल्पं सुदृढं कर्तुं प्रचारस्य उपयोगः अपि भवति । व्यक्तित्वस्य विवर्तनं, मस्तिष्कप्रक्षालनेन[२] तत्सम्बद्धैः तकनीकैः च युद्धबन्दीनां विश्वासानां हेरफेरः अपि मनोवैज्ञानिकयुद्धस्य एकं रूपं गणयितुं शक्यते

यद्यपि प्रायः आधुनिक आविष्काररूपेण दृश्यते तथापि [मनोवैज्ञानिकयुद्धं २] प्राचीनमूलस्य अस्ति । कोरसः महान् बेबिलोनविरुद्धं, जार्केस् ग्रीकविरुद्धं, मेसिडोनदेशस्य फिलिप् द्वितीयः एथेन्सविरुद्धं च तत् प्रयुक्तवान् । चंगेजखानस्य विजयेषु तस्य सेनायाः बहूनां उग्रमङ्गोल-अश्ववाहकानां विषये निपुणतया रोपिताः अफवाः साहाय्यं कृतवन्तः । शताब्दशः अनन्तरं अमेरिकनक्रान्तिकाले थोमस पेन् इत्यस्य “सामान्यबुद्धिः” ब्रिटिश-अमेरिकन-उपनिवेशकानां युद्धस्य इच्छां सुदृढं कर्तुं प्रयुक्तानां बहूनां पुस्तिकानां पत्रिकाणां च एकमेव आसीत् परन्तु संचारक्षेत्रे आधुनिकवैज्ञानिकप्रगतेः, यथा उच्चगतिमुद्रणं रेडियो च, जनमतविश्लेषणक्षेत्रेषु महत्त्वपूर्णविकासैः सह जनव्यवहारस्य भविष्यवाणीं च कृत्वा मनोवैज्ञानिकयुद्धं रणनीत्यां च अधिकव्यवस्थितं व्यापकं च तकनीकं जातम् अस्ति तथा च रणनीतिः, समग्ररूपेण युद्धस्य बृहत्तरः घटकः च ।

अधिकांश आधुनिकसेनासु मनोवैज्ञानिकयुद्धाय प्रशिक्षिताः, सुसज्जिताः च विशेष-एककाः सन्ति । एतादृशाः यूनिट् द्वितीयविश्वयुद्धकाले जर्मनी-मित्रसैनिकयोः प्रमुखः भागः आसीत्, कोरिया-वियतनाम-युद्धेषु च अमेरिकीसशस्त्रसेनायाः प्रमुखः भागः आसीत् । १९५० तमे वर्षे मलयदेशे गुरिल्ला-विद्रोहस्य निवारणाय आङ्ग्लैः मलय-सरकारी-सैनिकैः च वायु-निपातितपत्रिकाणां व्यापकं उपयोगः कृतः- आत्मसमर्पणानाम् प्रतिरक्षां प्रतिज्ञाय- क्रान्तिकारी गुरिल्लायुद्धं यथा तस्य मार्क्सवादी सिद्धान्तकारैः अभ्यासकैः च समर्थितम्-विशेषतः चीनीयगृहयुद्धे माओत्सेतुङ्गः (१९२८-४९), वियतनामदेशे हो ची मिन्हः तस्य उत्तराधिकारिणः च (१९४१-७५), तथा च फिडेल् कास्त्रो, अर्नेस्टो “चे” गुएरा, ९. तथा लैटिन-अमेरिकायां तेषां अनुकरणकारिणः-मनोवैज्ञानिकयुद्धं युद्धकलानां अभिन्नं भागं मन्यन्ते स्म, यत् पारम्परिकसैन्यकार्यक्रमे[३]भ्यः अविभाज्यम् आसीत् अस्मिन् सैद्धान्तिकरूपरेखायाः अन्तः “हृदयं मनः च”-न केवलं कार्यक्षेत्रे नागरिकजनसङ्ख्यायाः अपितु शत्रुस्य स्वस्य च युद्धकर्तृणां च-सञ्चालनात्मक-रणनीतिक-योजना-निष्पादनयोः प्रमुखं गुरुत्वाकर्षणकेन्द्रं भवति मनोवैज्ञानिकयुद्धं युद्धसञ्चालनस्य केन्द्रत्वेन गणयितुं एषः आग्रहः प्रमुखपाश्चात्यसैन्यप्रतिष्ठानेषु मनोवैज्ञानिकयुद्धस्य भूमिकायाः विपरीतम् अस्ति, यत्र सामान्यतया पूरकरूपेण गौणमहत्त्वस्य च इति दृश्यते

व्यावसायिकरूपेण प्रबन्धितस्य मनोवैज्ञानिकयुद्धस्य सह प्रायः प्रचारविश्लेषणस्य प्रेक्षकसूचनायाः च गुप्तचरकार्यं भवति । प्रचारविश्लेषणं सम्बोधितदर्शकानां माध्यमेन जनसञ्चारस्य सामान्यप्रवाहस्य अध्ययनेन सह स्वस्य प्रतिस्पर्धात्मकप्रचारस्य च स्वरूपस्य प्रभावशीलतायाश्च परीक्षणं भवति प्रेक्षकसूचना तेषां लक्ष्यसमूहानां विषये ठोसविवरणं प्रददाति येषु प्रचारः निर्दिश्यते ।

मनोवैज्ञानिकयुद्धं कदाचित् तस्य अभ्यासकैः सैन्यप्रचारस्य कार्याणि अपेक्षितानि क्षेत्राणि, येषु समयेषु च प्रतिबिम्बितानि स्तरेषु विभक्तं भवति सामरिकमनोवैज्ञानिकयुद्धम् इति पदस्य उपयोगः अतीव विशालदर्शकवर्गं प्रति अथवा पर्याप्तक्षेत्रविस्तारे वा निर्दिश्य जनसञ्चारस्य बोधनाय भवति । सामरिकमनोवैज्ञानिकयुद्धस्य तु युद्धकार्यक्रमैः सह प्रत्यक्षसम्बन्धः भवति, सामान्यतमं रूपं समर्पणमागधा । समेकनमनोवैज्ञानिकयुद्धे संचाररेखायाः रक्षणार्थं, सैन्यसर्वकारस्य स्थापनायै, तादृशसर्वकारेण प्रशासनिककार्यं कर्तुं च स्वस्य उन्नतसैनिकानाम् पृष्ठभागे वितरिताः सन्देशाः भवन्ति

मनोवैज्ञानिकयुद्धे अधिकतया प्रयुक्ताः संचारमाध्यमाः नागरिकजीवने प्रयुक्ताः एव सन्ति; रेडियो, वृत्तपत्राणि, चलचित्रं, भिडियो, पुस्तकानि, पत्रिकाः च उत्पादनस्य बृहत् भागं भवन्ति । पत्रिकाणां अपि बहुप्रयोगः भवति । सोवियतसङ्घं विहाय केवलं पश्चिममित्रराष्ट्रानां द्वितीयविश्वयुद्धपत्रस्य उत्पादनं न्यूनातिन्यूनं अष्टकोटिपत्राणि इति अनुमानितम्, अमेरिकादेशः, इङ्ग्लैण्डदेशश्च कोटिकोटिपत्राणि पातितवन्तौ, येषु बहवः आत्मसमर्पणस्य निर्देशाः आसन्, तेषां कालखण्डे २००३ तमे वर्षे इराक्-देशेन सह संघर्षः ।प्रायः अग्रपङ्क्तौ लाउडस्पीकरस्य उपयोगः भवति; उभयपक्षः कोरियायुद्धे तान् उपयुज्यते स्म ।

सदस्यतां प्राप्नुवन्तु तथा च अनन्यसामग्रीणां प्रवेशं प्राप्नुवन्तु। अब सब्सक्राइब करें मनोवैज्ञानिकयुद्धस्य आचरणं निष्पादनं च सूक्ष्मं परिष्कृतं वा भवितुम् आवश्यकं नास्ति । शत्रुजनसंख्यानां मनोबलं क्षीणं कर्तुं अत्याचारस्य प्रयोगः युगपुरातनः रणनीतिः अस्ति या कदापि न अन्तर्धानं जातः । सामूहिकबलात्कारस्य वधस्य च व्यवस्थितप्रयोगः पुनः बाध्यं कर्तुं


उद्धरणे दोषः : <ref> "मनोवैज्ञानिकयुद्धं" नामकस्य गणस्य अङ्कनं विद्यते, कीन्तु किमपि अनुरूपं <references group="मनोवैज्ञानिकयुद्धं"/> अङ्कनं न प्राप्तम्

  1. "https://www.britannica.com/topic/psychological-warfare". 
  2. "https://www.britannica.com/topic/psychological-warfare". https://www.britannica.com/topic/psychological-warfare. 
  3. "https://www.britannica.com/topic/psychological-warfare".