सदस्यः:SUHAS V P/मानवविकासस्य गतिशीलता (९९,१००)

                                                        मानवविकासस्य गतिशीलता

सामजिकविकासः

सामजिक-विकासः गहनगतिशीलप्रया वर्तते । सामाजिकविकासस्तु आर्थिकसामाजिक राजनॅतिकव्यवहारिकगतिविधीनां संयुक्तप्रयासॅः कर्तुं शक्यते । सामाजिकविकासस्य मापनं आर्थिकसमृद्धया केवलं न भवति ।

सामाजिकविकासाय व्यूहरचना परमावश्यकं भवति । तत्र च एतच्चिन्त्यं भविष्यति ।

१) सामाजिकविकासपरकनीतिर्माणाविधो समाजस्यावश्यकव्यक्ति वस्त्वादिनां मूल्यान्कनम् ।

२) मानवावश्यकताविषये संस्थाः उत्तरदायित्वं संधारयेयुः ।

३)निर्णयप्रक्रियायां सामान्यजनस्यापि योग्यभूमिकावेदिति ।

भारतस्य संविधानस्यामुखेन भारतियेभ्यः सामाजिकार्थिकराजनॅतिकन्यायप्रदानात्मकः संदेशः प्रदत्तोस्ति । भारतिययोजनस्य मुक्योधेश्यः एवं विकासः विद्यते ।

पन्चवर्षीययोजनायाः (2002-2007) अनुसारेण लोककल्याणसंवृद्धिहेतवे समुत्पादितदार्थानां (GDP, Gross Domestic Production) 8% प्रतिशतात्मकः लाभलक्स्याकं स्थापितः वर्तते ।

आर्थिकविकासः

मानवविकासस्तु साध्योअस्ति । किन्तु आर्थिकविकासस्तु साधनरुपोअस्ति ।विद्याविनयसम्पन्नता, कर्त्तव्याकर्तव्यविवेकः, कर्त्तव्यपरायणता, विकासकार्यक्रमानवरक्षमत्वं, सहकारत्वं, स्वकर्मणिजागरूकता, एतॅः गुणॅः सुसम्पन्नमानवता तु राष्त्रस्य अद्वितीय मानवविकासस्य सिद्धिरस्ति ।

सामाजिकविकासस्यान्तर्निहितोस्तिमानवविकासः । पूर्वं तु आर्थिकविकासाधारेणॅव मानवविकासमापनं भवति स्म ।

व्यक्तिगत आयः एव मानवविकासमापनदण्डः (मापदण्ड) इति गण्यते स्म ।

मानवविकासांन्कः (HUMAN DEVELOPMENT INDEX)

1990 वर्षे प्रकाशिते अन्के मानवविकासान्कः प्रतिवेदने अस्ति अधोनिर्दिष्टत्रयाणां निर्देशकानां मानवविकासे सदुपयोगः क्रियते । तथा च -

१‌)मानतः आयुषः प्रमाणम् ।

तेन बालामृत्युनियन्त्रणां भाविश्यति । शुद्धपेयजलसुचारुव्यवस्था । चर्मक्षयादिरोगरहितबालकाः भवेयुः ।

भरतदेषे २००३ वर्षे अनुमानतः सर्वसामान्यं आयुष्यं 63.4 वर्षात्मकं विद्यते ।

२)शिक्षणसंपादनम् (ग्नानम्) ।

विद्यालये , महाविद्यालये पठनार्हाणां गमनप्रमाणं ।

स्त्रिपुरुषयोः शिक्षणं प्रति क्रियमाणः धनव्ययोपि शिक्षणसम्पादनकार्ये प्रभावशीलो अस्ति ।

३)जीवनकक्षाविचारः (व्यक्तिगत) आयविचारो वा ।

जीवनकक्षायाः मूल्यान्कनं, व्यक्ति गतायाद्वारा मूल्यान्कनं राष्त्रियाआयेन व्यक्ति गतायेन च क्रियते ।

1990 वर्षे भारतदेशास्य मानवविकासान्कः 0.206 आसीत् । तदानीं विश्वस्मिन् भारतस्य 193 क्रमः आसीत् ।

   १) भारतस्यमानवविकासान्कः ।

   २) विश्वमानवविकासान्कः ।