सदस्यः:SUJAY SUBRAMANYA SS/प्रयोगपृष्ठम्1

भरतीय अर्थव्यवस्थायाः मुख्यसमस्याः सम्पादयतु

प्रस्तावना सम्पादयतु

स्वतन्त्रयप्राप्त्यनन्तरं पण्चाशत्वर्षत्मकविकासयात्रावां भरतेन अनेकाः सिद्भ्यः समवाप्ताः । तासु समस्यासु साम्प्रतं दरिद्रता, निर्व्यवसार्यताविषये विचारः क्रियते । तदूभे समस्ये भारतस्यात्यन्तमहत्तवपरिपूर्ण विद्येते । तथा तु समाजे प्राथमिकानिवार्यरूपेण प्रापणीयत्वेन भोजनभूषारोग्यावासशिक्षादि वर्तन्ते । एभिर्वण्चतदारूनव्यापकस्थितौ संस्थिताः जनाः दरिद्रता समस्याग्रस्ताः इति कथ्यन्ते ।

दरिद्रार्थः सम्पादयतु

परिपूर्णारोग्यप्रद-संतोषप्रद-रुच्यनुसाराअ अहारप्राप्तावसमर्थता, अल्पक्किसितविस्तारे निवासः विविधैः रोगैः प्रताडितायस्था दरिद्रता इति कथ्यते । गुजरातराज्ये दरिद्रताक्रान्तानां जनानां प्रमणं 14.07 अस्ति । अर्थात् 67.89 लक्षपरिमिता; जनास्सन्तिः दरिद्रताग्रस्ताः गुर्जरराज्ये ।

दरिद्रतामापनम् सम्पादयतु

अतः एताद्रूशानां यः जनः प्रतिदिनं पोषणक्षमाहारप्राप्तासमधौ भवति सः दरिद्रः । दरिद्रताक्रान्तानां जनानां यथार्थ गणना यथा स्यात् तथाविधम् आयोजनं काले-काले कर्त्त्व्याम् । तत्रैकः केनाप्येकेन कुटुम्बेन विविधवस्तुनां क्रयणार्थक्रुतव्ययेन । द्वितीयन्तुप्रकारः कौटुम्बिकायेन ।

निरपेक्षत्वं दरिद्रत्वम् सम्पादयतु

नियतकाले मानवस्य आवश्यकतानुसारं धनस्यनिर्णयः आयपरिमाणकः क्रुतोअस्ति । मानवेन स्वकीयास्तित्वर क्षायैतत्कालिनापर्णार्नर्णितमुल्येनावश्यकवस्त्रुनां खाद्यादिकानां पदार्थानां पूर्तये धनस्यावश्यकता भवति । किन्तु तत व्ययः आयुमनुस्रुत्य करणीयं भविष्यति । किन्तु तदर्थ तत्वपदार्थानां प्रमाणम् आवश्यकतातः न्यूनं चेतदा तेषां क्रुते निरपेक्षदरिद्रत्वमिति कथ्यते । एनां स्थितिमेव "दरिद्रतारेखा" इत्यत्युच्यते ।

सापेक्षत्वं दरिद्रत्वम् सम्पादयतु

अल्पायप्रापयितुणां क्रयविक्रयशक्तिरपि अल्पैव भवति । तदर्थमेव ते अल्पायप्रापयितारः अल्पवस्तुनां पदर्थानां क्रयणं कुर्वन्ति । तदर्थमेव ते सापेक्षदरिद्राः इत्युच्यन्ते ।एतदेव सापेक्षत्वं दरिद्रत्वमिति । देशेअस्मिन् 5 तः 10% जनसंख्यायः आयः जीवनस्तरस्य च तुलना न्युनाययुक्त जनौभ्यः साकः क्रियते तदा अल्पायाः जनाः सापेक्षदरिद्रतापरिपुर्णाः इति निगदितुं शक्यन्ते । माननेः (सरेराश) आदेन सापेक्षदरिद्रत्वं घ्नतुं शक्यते ।

भारतीयआआर्थव्यवस्थायाः मुख्यसमस्याः

भारते २००३ तमे वर्षे १०७,८ कोटि जनसन्ख्य आसीत् । तेषाम् २८ कोटि दरिद्रताप्र्स्ताः । देसस्य विभिन्नरज्येषु दारिद्रप्रमानम् आसनमस्ति च १९९९-२००० - ४७,५% उत्कले सर्वधिक दरिद्रता असित् । द्वितिया क्रमान्के बिहारराज्यम् च ४२,६०% ,नन्तरे मद्यप्रदेसारज्यम् च ३१,१५% , अरुनचलरज्यम् च ३७,४३% दरिद्रतमम् अस्ति ।यद्यपि भारत स्र्करे ,मन्त्रिनः विविध योजनेन दरिद्रनिवारणे विकसति सधितोस्ति । अतः दरिद्रता त्रमन्के न्युनम् स्ञ्हतः।

ग्रमनगरे च दिनता

ग्रमिन् प्रगदेषे क्रुषिकः अत्यन्तम् निवसति । तेषाम् पष्वैः क्रुषिकरणायभुरहितहत्वम्, वा अल्पक्रुषि भुर्वशात् स्रमिकाणां सर्हुयधिका द्रुष्यते । तत एव समुद्रटत पर्वतस्रेनि वसन्ति जनाः अल्पोत्पदिनः निव्य्रवसायेन च दिनाः सन्तिः । तेभ्यः दरिद्रतामापनद्रष्त्वा ग्राम्यदीताः इत्युक्त्यन्ते।

नगरदीना:

अस्तविनाः कर्मचारिनः चालकाः इत्यदिः जनाः अवस्यकन्युनतमायाभवेन नगरदोनाः इत्युच्यन्ते।

दिनत्वकरणानि

दरिद्रताः मुख्याः करणाणि

(१)श्रितपुर्नमयोजनम् ।

(२)ग्रयविस्तरेषु भुवः असमनोभोक्त्र्स्यम् तेन च उत्पादक्रतयाम् न्युनाः क्रमाः ।

(३)विकसलभनमसमनाताः ।

(४)नूतनरचितबुधारयाः अङिकरनभावाः ।

(५)समजिक उपेक्षाः ।

(६)मूल्यव्रुद्दिः ।

(७)मन्दगत्याः क्रीषिविकसाः इमन्येनकयिधानि करनानि सन्ति दरिद्रतयाः ।

भारते दारिद्र

अयोजनपञेन १९९३-९४ वर्षे भावसपाटि अनुसारम् व्यक्तिगतयाः मसिकयः ग्राम्विस्तरे ३२४ रुप्यकानि , नगरिकनाम् क्रुते ४५४ रुप्यकानि भवेत् । किन्त्तु मसिके २२८ रुपकम् ग्रामविक्तवसिनः ,२५६ रूरपकत्मकः नगरवसिनः मसिकः व्यक्तिगतः सन्ति।

भरते अयोजनपञेनुसरम् ग्रम्यप्रदेषे -२४०० ,नगरिकनाम् प्रदेषे -२१०० प्रत्जनाय प्रतिदिनम् केलरि अवश्यकमम्। ग्रम्यप्रदेषे केलरि प्रमनम् विपुलम् अस्ति ।नगरिकनाम् तु न्युनम् भवति तस्य कारनम् यत् ते शारिरकत्रमकर्म म कुर्वन्ति अतः न्युनम् केलरिस्तर स्विक्रियते।

ग्राम्यविस्तारविकासेलाभे च असमानविभाजनम् सम्पादयतु

वैकल्पिकव्यबसायस्य व्यदस्थायाः अभावेन प्रायः ग्रामिणः क्रुषिकर्मनिरतास्सन्ति । भारतेस्थितसुखसम्रुद्धिसम्यन 3% धनिकानां पार्ष्र्वे 26% परिमिता क्रुषिभुः वतति । 55% दिनक्रुषकानां पार्श्वे विद्यन्ते । अनेन प्रकारेणायोजनकार्यक्रमान्तर्गत लाभानां विषये प्रायः धनिकाः एव अधिकलाभान्दिताः भदन्ति किन्तु दीनाः विशेष लाभाभावे दुर्वलाः अल्यधनाः च भवन्ति । अनेनैव प्रकारेण क्रुषकानां पार्श्वि क्रुषियंत्राणान्  अभावः क्रुषिश्वेत्राणष्टमभावः, साक्षरताभावः, संगठनाभावः, दरिद्रयते । एभिः कारणैः ग्रामिणः विकासाय प्रायः विन्चिताः सन्ति ।

दरिद्रतानिवारणेपायाः सम्पादयतु

सर्वकारदुरा दरिद्रतानिवषणाय "निर्धनतोन्मूलनकार्यक्रमः" एतन्नामाख्व्याः कार्यक्रमः र्चितोअस्ति । एतस्योद्रेशः वतति । यत्दरिद्रतापन्नाः क्रुद्रुम्बाना व्ययसायं प्राप्नुयुः । एतस्य नाम (प्रोपर्ये एलियोशन प्रोगार्म- PAP) इति वर्तते । एतस्य च प्रकारद्रंय दर्तते ।

(1) स्वव्यवसायकार्यक्रमाः ।

(2) वेतनयुक्त व्यबसायः ।

अत्राअपि प्रथम प्रकारस्य प्रकारदुयं विद्यते । यथा -

(अ) सुवर्णजयन्तिग्रामिणस्वव्यवसाययोजना (SGSY) - एतस्याः योजनायाः मानदण्डानुसारं दरिद्रतारेखाक्रान्तानां जनानां प्रशिक्षणं, कोषागार द्वारा आर्थिकसहायप्रदानम् व्यवसायिकासाय विदिधसहायताकरणमेतत्सर्यं उध्रेश्यपरंकं विद्यते ।

(ब) सुवर्णजयन्तिनगरव्यवसाययोजना (SJSRY) - एतस्याः आयोजनायाः मानदण्डानुसारं 18 तः 35 वर्षियाः शिक्षितनिर्व्ययसायितानां क्रुते लाभोपलच्विः, नगरस्य दरिद्रतापन्नाः नारीणां: बालकानाण्च सर्वाद्गीणविकासाय प्रयत्नाः कर्तव्याः भविष्यन्ति ।

वेतनयुक्त व्यवसाय कार्यक्रमः सम्पादयतु

अस्य कार्यक्रमस्य अनुसारं व्यवसायानुरूपं आर्थिकसहायता प्रदानम् । एतस्यापि प्रकारत्रयं विद्यते । यथा -

(क) जवाहरग्रामरोगारयोजना (JGSY)

(ख) सम्पूर्णग्रामिणरोजगारयोजना (SGRY)

(ग) प्रधानमन्त्रिग्रामोद्धारयोजना (PMGY)

निर्व्यवसायित सम्पादयतु

एषा समस्या सुदिर्धकलिना गाम्भीरा च वर्तते । यस्य जनस्य पार्क्ष्वे कार्यकरणसामार्ध्य बुद्धि- शक्ति- पात्रता - योग्यता च विद्यते सः प्रवर्तमानधारागतवेतनकार्यकर्तुमुत्साहित तो भवति । एतस्याः निर्व्यवसायतापाः सप्तप्रकाराः सन्ति । यथा च -

1) चक्रीयनिर्व्यवसायित्वम्।

2) घर्षणजन्यनिर्व्यवसायित्वम्।

3) आयोजनगतनिर्व्यवसयित्वम्।

4) स्त्रुतुकालानुरूपं निर्व्यवसावित्वम्।

5)प्रचछन्न (अप्रत्यक्ष) निर्व्यवसायित्वम्।

6) औद्योगिकनिर्व्यवसायित्वम्।

7) शिक्षितनिर्व्यवसायित्व ण्च ।

भारतेनिर्व्यसायितायाः प्रमाणं

भारतेनिर्व्यसायितायाः प्रमाणं सविपुमं व्यपकञ विद्यते। १९५१ तमे वर्षे ३३ लक्षपरिमितमसित ।१९६९-१९७५ काले १३६ लक्षपरिमितम् अस्ति । रोजगरविनिमय कचेरि २००४ वर्षे ४,०८ कोटिपरिमितिः निष्र्यदसादयुक्थाः जनः असन् । गुजुरत् रज्ये २००२-०३ वर्षे १२ लक्ष जनाः व्यवसायहिनाक्षासन् । तेषां ६८% परिमितिः शिक्षिताः व्यवसयिरहित असन्।=

निर्व्यवसायितानिवारणोपायाः

निर्व्यवसायितानिवारणोपायाः उपयाः

(१) वार्षिकर्तिकविकासस्य लक्ष्यम् ७ तः ८% धार्वम्।

(२)ग्रूहोपयोगिनः वस्तुनां निर्मानाय ताद्रुशानां ग्रुहोद्यगनां ग्रामोद्योगनां क्रीषिविषयव्रतिनाञवर्दनं भवेत्।

(३)ग्रम्यक्षेत्रेषु क्रिषिसाधानानि ,दुधालयनम् विकासः पशुपलनकर्मदक्षत, जलस्ञताः मत्स्योद्योग विकसः साध्यः।

(४)दरिद्रतपत्रग्र्हेषु प्रत्येकस्य ग्रहस्तस्यैकमदस्ताय वर्षभ्यन्तरे १०० दिविसत्मकम् कर्मप्राप्तिर्भवेत् ।

(५)उध्योगगतविकासः साध्याः । यन्त्रैः सहकर्मवारिणां अपि सहादता करणीया ।