सदस्यः:Sai Pradyumna/प्रयोगपृष्ठम्


Ashvaghosha2


अश्वघोषः भारतस्य कवि: अस्ति ।स​: जन्मस्थान​: साकेता अस्ति।अश्वघोष: संसकृतस्य प्रथमम् नट​: ,परमा भारतस्य कवि: च अस्ति ।तिब्ब्त् इतिहासे तानि नामं अस्ति।स: किञ्ण्छन: समस्या समाधअनन् करोति।स​: बुद्धाचरिता लिखति ।स​: सौन्दरनन्दा अपि लिखति।सौन्दरनन्दा एका काव्यं अस्ति ।एतत् नन्दायै संवाद अस्ति ।स​: बौद्ध धुनिना एकं चुनौतीं निर्धारित​ ।स​: अनेकानि काव्या: लिखति ।बुद्धाचरीता अनतर्गतः २८ अद्द्याय सन्ति ।अश्वघोषस्य चरितम् चीनी भाषायाम् परिवर्तनं अस्ति ।स​: उत्त्रार्ध प्रदेशे धर्म: प्रस्तृणोति ।स​: स्वयं रामायना संस्करेण लिखति ।तत् रामायना लोकापवादस्य स्पृध् स्थ:​ । अष्टादशसर्गात्मकेऽत्र महाकाव्ये इक्ष्वाकुवंश्यस्य राज्ञो नन्दस्य धर्मपरिवर्तनम् सुन्दर्या सह तत्पाणिग्रहणं च वर्णयति कविः । बहोः कालात् पूर्वं बुध्दाः काव्यमिदं नान्द्रिरयन्त । अत्र ग्रन्थे बुध्दधर्मेऽश्वघोषेण ये तर्काः प्रदर्शितास्ते ध्यानमाकर्षन्ति । इमे द्वे अपि काव्ये बुध्दधर्मेण सह सम्बध्दे । अश्वघोषस्य रुपकमन्यत्र प्रकरेणे निदर्शयिष्यते । बुध्दचरितं संस्कृतभाषामयं सप्तदशसर्गनिबध्दमेकं महाकाव्यं विद्यते । अत्र बुध्दस्य चरित्रमुपदेशंश्च कविरवर्णयत् । चतुर्दशसर्गस्य मध्यादयं ग्रन्थः चीनभाषानुवादेन सह न संवदति । प्रायोऽयं ग्रन्थः चतुर्दशसर्गमध्यभागपर्यन्त एव प्राप्यते स्म, तदनन्तरभागो नश्यति स्म । पश्चादसौ केनचित् कविना निर्माय पूरितः ।

सञ्चिका:अस्वघोषह:


BUDDHISM