सदस्यः:Samkeerthana/स्त्रोतसशारीरम्

स्त्रोतसशारीरम् सम्पादयतु

                  आयुर्वेद बीमारी का निदान करने के लिए आठ तरीके की है, कहा जाता है नादी (पल्स), मूत्र, माला ,जिह्व, शब्द, स्पर्श, ड्रक , आक्रुति (सूरत)। आयुर्वेद शस्त्रे यथद्र्ष्ट्या आयुर्वेदाचार्यै: वर्णनम् क्रुतमस्ति तेषामाधुनिकै: सह 

सम्तुलम् दुष्करमेवास्ति । ताद्रुशीस्थिति: स्त्रोतसाम् वर्णनेअपि वर्तते।

            आचार्य चरक मतानुसारम् स्त्रोतस शब्धस्य व्युत्पत्ति:
१) स्त्रोताम्सि खलु परिणाममापध्यमानानाम् धातूनामभिवाहीनि भवन्त्यनार्थेन
२) स्त्र्वणात् - स्त्रोताम्सि
चरकटिकाकारा: व्युत्पत्तिरेषा सुस्पष्टा कुर्वन्ति।

यथा:

   १) चक्रपाणि - स्त्र्वणादिति रसादेरेव पोष्यस्य स्त्रवणात् । 
   २) कविराज गम्गाधर: - स्त्रवणाद्रसादि स्त्रावपथत्वात् स्त्रोताम्स्युच्यन्ते।
   ३) कविराज गणनाथजी - स्त्रवणम् स्पन्दनम् ल।
  ४) आचर्य: डल्हण: - स्त्रोताम्सि खलु रसादेरेव पोष्यस्य स्त्रवणम् प्राणान्न्वारिरसशेणितमाम्समेदादीनाम् च वहनम् कुर्वन्ति। 

रोग कारण की अवधारणा सम्पादयतु

                       यह माना जाता  कि जब तीन के सामान्य संतुलन - वादम्, पित्तम्,  कबम् - परेशान , बीमारी के कारण होता । कारकों इस संतुलन को प्रभावित करने के लिए माना पर्यावरण, जलवायु परिस्थितियों, आहार, शारीरिक गतिविधियों, तनाव । ४ :२:१  सामान्य परिस्थितियों के अंतर्गत, वादम्, पित्तम्, कबम् के बीच का अनुपात ४ कर रहे त ।

चरकमतानुसारम् सम्पादयतु

                 आचर्य: चरक: कथति 'स्त्रोतोमयोअय' पुरुष: । यावन्त: पुरुषे मूर्तमन्तोभावविशेषास्तावन्त: एवास्मिन् स्त्रोतसाम् प्रकार विशेषा: स्त्रोतसाम् सम्ख्येया वर्तते। तथपि व्यावहारिक द्रुष्ट्या विमानस्थाने त्रयोदश एवम् गर्भप्रकरणे आर्तववहेतिरित्या चरकमतेन १४- चतुर्दश स्त्रोतासि सन्ति।
प्राणवहस्त्रोतस उदकवहस्त्रोतस अन्नवहस्त्रोतस
रसवहस्त्रोतस रक्तवहस्त्रोतस माम्सवहस्त्रोतस
मेदोवहस्त्रोतस अस्थिवहस्त्रोतस मज्जावहस्त्रोतस
शुक्रवहस्त्रोतस मुत्रवहस्त्रोतस पुरीवहस्त्रोतस
स्वेदवहस्त्रोतस आर्तव्वहस्त्रोतस

स्त्रोतसाम् स्वरुपम्। सम्पादयतु

मूलात् रवादन्तरम् देहे प्रस्रूतम् त्वभिवाहि यत्। स्त्रोतस्तदिति विनेयम् सिराधमनीविवर्जितम् । एवम् दर्शनेने स्त्रोतसाम् स्वरुपम् यथा - (१) यस्यधातोरभिवहनम् कुर्वन्ति तस्य वर्ण्मेवम् आक्रुतिम् च धारयन्ति। (२) स्त्रोतासि गोलाक्रूतय: चीपटा: एवम् सूक्ष्मरूपा: वर्तन्ते।

पन्चकर्मा सम्पादयतु

           आयुर्वेद, पंचकर्म , तकनीक के अनुसार (देवनागरी: पंचकर्म)) शरीर से विषैले तत्वों को समाप्त । पंचकर्म वामन, विरेचन, बस्ती, नस्या, रक्तमोक्षन च शामिल । यह एक प्रारंभि क कदम के रूप में पुर्वकर्मा से पहले , पस्चत्कर्म, पेयदिकर्मा  द्वारा पीछा किया गच्चति।      

स्त्रोतसमूल: सम्पादयतु

क्रम स्त्रोतसनाम् चरकानुसारम् सुश्ह्रतानुसारम्
(१) प्राणवहस्त्रोतस ह्रुदय, महास्त्रोतस: ह्रुदय रसवाहिन्यश्च धमन्य:
(२) अन्नवहस्त्रोतस आमाशय: वामपार्श्वश्च आमाशय: अन्नवाहिन्यश्च धमन्य:
(३) उदकवहस्त्रोतस तालु क्लोम च तालु क्लोम च
(४) रसवह स्त्रोतस ह्रुदयम्, दशधमन्यश्च ह्रुदयम् रसवाहिन्यश्च धमन्य:
(५) रक्तवह स्त्रोतस यक्रुत् प्लीहानौ यक्रुत् प्लीहानौ, रक्तवाहिन्यश्च धमन्य:
(६) मम्सवह स्त्रोतस स्नयुत्वक्च् स्नायुत्वचम् रक्तवहाश्च धमन्य:
(७) मोदोवह स्त्रोतस नितम्ब प्रदेश: वपावहश्च कटीव्रूक्कौ च
(८) अस्थिवह स्त्रोतस मेद: जघनप्रदेश: -
(९) मज्जवह स्त्रोतस अस्थि सम्ग्घयश्च -
(१०) शुक्रवह स्त्रोतस व्रुषणम् मेढरश्च स्तनौ व्रुषणौ च
(११) मूत्रवह स्त्रोतस बस्ति: वक्शनम् च बस्तिमेढम् च
(१२) पुरीषवह स्त्रोतस पक्वाशय: स्थूलगुदम् च पक्वाशयो गुदम् च
(१३) स्वेदवह स्त्रोतस मेद: रोमकोपाश्च -
(१४) आर्तववह स्त्रोतस आर्तववहा: धमन्य: गर्बाशय आर्तववाहिन्यश्च

शिराधमनी स्त्रोत: सु भेद: सम्पादयतु

                         शिराधमनी स्त्रोतसाम् मिथ: भेद: निम्न कोष्टकानुस्तरम् विवर्ण्यते।
क्रम भेद शिरा धमनी स्त्रोतस
(१) लक्षणाभिन्नता वातादि दोष: वाहिन्य: ,नीलश्वेतवर्णयुक्ता: शब्दादिवाहिन्य: , रक्तवर्णयुक्ता: धातु मल द्र्व्यादि , वहन्न्त:, अनुरूपवर्णयुक्ता:
(२) सम्खयाभिन्नता मूलशिरा: , ७०० मूलधमन्य:, २४ मुल स्त्रोतस , ११ * २=२२ वा १४
(३) कर्मभिन्नता अशुद्धम् रक्तम् , त्रिदोषवाहिन्य: शुद्धरसरक्त , शब्द वाहिन्य: द्रव्णयुक्ता:
(४) स्पदनक्रुत भेद: स्पदनरहिता: स्पदनयुक्ता: स्त्रवणयुक्ता:
(५) आकार भेद: अवकाशयुक्ता: सुषिरा: सावकाशा: सुषिराश्च:
(६) सम्बध भेद: स्वाशयै: सह सम्बन्धा: ह्रुदयेन सह निबद्धा: स्वधतु मलादिभि: निबद्धा: