सदस्यः:Sampadaupadhyaya/प्रयोगपृष्ठम्

West Bengal in India (disputed hatched)


Durga, Burdwan, 2011




पश्चिमबङ्गाल प्रदेशस्य संस्कृतिः भारतीय संस्कृतेः विभागः अस्ति।

पश्चिमबङ्गालस्य राजधानि कोलकाता अस्ति, कतमा नवीन भारतीय संस्कृतस्य, शिल्प कलस्य च जन्मप्रतिष्टा अस्ति।तर्हि " साहित्यिक राजधानि" इति नामधेय परामृष्ट।एतत् प्रदेशे हिन्दु धर्मा अतिरेखिन् अस्ति। दुर्गा पूजा पश्चिम बङ्गालस्य अति प्रमुखा, महत् च पर्वा अस्ति।एतत् पूजा ५ दिवसेण पर्यन्तं प्रचलति। तावद् दुर्गा देवीं अभिपूजयन्ति। बङ्गाली भाषाया साहित्यिक परम्परा अति सम्पद् भरितं अस्ति।अस्यः प्रदेशस्य परम्परा, पुरीलोक च अति पुरातनं च अस्ति। पुरातनग्रीक्जनैः कृतः अस्य प्रदेशस्य उल्लेखः क्रि पू 100 वर्षे उपलभ्यते - 'गङ्गारिदै' इति । इदं पदं बेङ्गालस्य 'गङ्गाहृद्' इत्यस्मात् स्यात् इति भाति । बेङ्गालस्य सुवर्णभूम्या (बर्मा, अधः थैलेण्ड्, अधः मलय्-पेनिसुल, सुमात्रा) सह वाणिज्यसम्पर्कः आसीत् । महावंशस्य अनुगुणं वङ्गराजकुमारः विजयसिङ्गः लङ्कां जित्वा 'सिंहल'इति नामाङ्कनम् अकरोत् ।

3 शतकात् 6 शतकपर्यन्तं मगधसाम्राज्यं गुप्तैः शास्यते स्म । प्रथमः स्वतन्त्रशासकः आसीत् शशाङ्कः (7 शतकम्) । अग्रिम 400 वर्षाणि यावत् बौद्ध-पालवंशेन शासनं कृतम् । ततः किञ्चित् कालं यावत् हिन्दु-सेनावंशेन शासनं कृतम् । 12 शतके सूफिप्रचारकाणाम् आगमनेन बेङ्गाले इस्लाम्-मतस्य प्रवेशः हूग्लीनद्याः पारगमनाय सा.श.1943 तमे वर्षे एव निर्मितः रबीन्द्रसेतुः विविधकारणेन अत्यहभुतः हौरासेतुः अस्ति । तान्त्रिककुशलतायाः स्थानमस्ति । अस्य दीर्घता 1500 पादमिता विस्तारः 71 पादमितः च स्तः । 270 पादोन्नते स्थले सेतुः निर्मितः अस्ति । अत्र वाहनसञ्चारार्थम् अष्टमार्गाः सन्ति । पादचारिणां कृत एव पादचरिमार्गौ स्तः । प्राचीनकाले दुर्जयलिङ्गम् इति प्रसिद्धम् एतत् दार्जिलिङ्ग् हिमालयस्य सान्मुप्रदेशे सुन्दरं गिरिधामनगरम् । स्विजर्लेण्ड् इव एतत् उत्तमं सुन्दरतमं चास्ति । उन्नतकाञ्चनजुङ्गा पर्वतः सानुप्रदेशे चायवाटिकानां मध्ये व्याप्तमेतत् स्थलम् । पूर्वम् आङ्ग्लानां निदाघकालीनं वासस्थलमासीत् । इदानी प्रवासिनां स्वर्गः ति कथयन्ति । देशविदेशेभ्यः जनाः प्रतिदिनम् अत्रागच्छन्ति ।