सदस्यः:Sarala Punyavant/प्रयोगपृष्ठम्

सुभाषितानि सम्पादयतु

            सुष्ठु भाषितम् इति सुभाषितम् | सूक्ति:, सदुक्ति: सुवचनम् इत्यदीनि सुभाषितस्य नामान्तराणि |

सम्स्क्रुतवाङ्मयॆ (वॆद-शास्त्र-पुराण-इतिहास-काव्य-नाटकादिषु) बहुनि सुभाषितानि लभ्यन्तॆ |

            भर्तृहरॆ: "सुभषितत्रिशति" इति सुभाषितग्रन्थ: विद्वद्भि: समाद्रुत: | अस्मिन् ग्रन्थॆ भागत्रयमं विद्यतॆ |
नीतिशतकम् - श्ह्रुङारशतकम् ‌- वैराग्यशतकम् चॆति | ग्रन्थॆस्मिन् त्रिषतम् रम्याणि सुभाषितानि सन्ति |
            सुभाषितरत्नभानण्डागारम् ( काषिनाथशर्मा ) सूक्तिमुक्तावलि: ( राजश्हॆखर: ) सदुक्तिकर्णाम्रुतम् ( श्रीधरदास: ) शार्ङ्गधरपद्दति: ( शार्ङधर: ) 

इत्यदिषु ग्रन्थॆषु बहूनाम् कविनाम् श्रॆष्ठानि सुभाषिनतानि सङ्रुहितानि सन्ति |

            सुभाषितानि अस्मान् नीति तत्वम् च उपदिशन्ति | जीवनपतथम् व्यवहारचातुर्यम् च बॊधयन्ति |
सुभाशितानाम् अध्ययनॆन् अस्माकम् लॊकदनाम् वर्धतॆ | मानवा: विवॆकिन: सज्जना: च भवॆहु: |