सदस्यः:Sasmita sethy/प्रयोगपृष्ठम्

समाजे नारीणां स्थितिः :-

नृ शब्दात् स्त्रीत्वं बिबख्यायाम् नारी इती शब्द निष्पद्यते। यस्य नारायति पालयति पुत्रादीनिति नारी शब्दस्य ब्युत्पत्यार्थ: स्वीक्रियते ।

एकेन चक्रेण बिना यथा रथस्य गतिः न भवति तथैव संसारे स्त्रिया बिना अयं पुरुषः न संसरितुं शक्नोति। इयम् अबला सततं प्रकृतिबद् पुरुषं अग्रेसरयति येन शोभनं

संसारं सम्भवति। शास्त्राणि तथा स्मृत्यादिषु नारीणां महनीयता सुबिस्त्तृतो वर्तते। नारीणां विद्यमाने सति देवानां बासो भवती। समाजस्य देशस्य च कल्याणं समुपतिष्ठते।

यथा:- यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।

यत्रैतास्तु न पूज्यन्ते सर्वत्र असफला क्रियाः।।

सैव नारी गृहादि -अधीरङ्गमञ्चे मत्रीयति पित्रीयति गुर्बायति च नितरां सेयं पतिगृहे स्त्रीत्वेन आस्वादयति पत्यादिन् किञ्च मतृत्वेन पालयति पुत्रादिन्। स्त्रियः

लोकतंत्रत्वात् सर्ब स्थानेषु स्वपूर्त्यार्थ्ये अवकाशः प्रदेयः । सती संभव पुरुषस्य मद्यपाने समजोयम् तिष्ठेत् नारीणां मद्यपाने तु संस्कृतिलोपेन साकं भोमिरीयम् पवित्रा स्यात्। तदर्थ तासां कृते समाजे नितरां सर्वकारस्य दृष्टि: अपक्षते ।पुनरपि तासां नारीणां कृते सर्बैः भारतीयैः बिजयागानर्थं एकसुत्रता स्थापनीया। महिलानां उपरि

कथञ्चित् अपि लौकिकः असदाचारः यथा न स्यात् तदर्थं प्रयत्नेन नितरां।

ाावजग