अनर्घराघवम्

मुरारेरेकमेव नाटकं यत् कथया भवभूतेर्महावीरचरितमनुकरोति । यदि भवभूतेः कविता सरला मनोहरा च कथ्यते तदाऽस्य कविता प्रौढा साऽलङ्कारा झ्ङ्कारशालिनी च कथ्यताम् । मुरारेः कवितायाः कठिनता तद्रसानुभवपरिपन्थिनीति सत्यं भवितुमर्हति, परन्तु तस्या श्रूयमाणायां सत्यामेव कोऽपि हर्षमिश्रोऽवधानसम्मुखीभावः प्रादुर्भवति । दृश्यताम् –

                क्रियाणां रक्षायै दशरथमुपस्थाय विमुखे
                         मुनौ विश्वामित्रे भगवति गते सम्प्रति गृहान् ।
                तपोलेशक्लेशादुपशमितविध्नप्रतिभये,
                          प्रवृत्ते वा यष्टुं रघुकुलयैवास्तमयते ॥

कीदृशी प्रसन्नता, कीदृशं च वाक्यपाटवम् ! रामे वनवासप्रस्थानकाले गङ्गां तरति सति कविनोक्तम् –

                 तीर्त्त्वा भूतेशमौलिस्रजममरधुनीमात्मनाऽसौ तृतीय
                          स्तस्मै सौमित्रिमैत्रीमयमुपहृतवानातरं नाविकाय
                 व्यामग्राह्यस्तनीभिः शबरयुवतिभिः कौतुकोदञ्चदक्ष
                          कृच्छादन्वौयमानः क्षणमचलमथो दक्षिणेन प्रतस्थे ॥

अस्य कवेर्गाढबन्धता पाश्चात्येभ्यो न रोचते, बिल्सनमहोदयोऽस्य कवितायाः सम्बन्धेऽभिहितवान् – साम्प्रतिका हिन्दवो विचारप्रकर्षमनुतिमार्दवं कल्पनाकामनीयकञ्च विभावयितुं मनागिव क्षमाः, अत एव हिन्दुविद्वांसोऽन्याय्यं गौरवं मुरारये प्रदत्तवन्तः । ये पुनरिदमीयमनर्घराघवमधीयते ते मुरारेः प्रशंसामुचितामेव मन्यते । अनर्घराघवस्य प्रस्तावनातोऽस्य जननीजनकयोर्नामनी 'वर्धमानतन्तुमती’ इति ज्ञायेते

बाह्यसम्पर्कतन्तुः सम्पादयतु

can't use in sandboxसंस्कृतनाटकानि]] can't use in sandboxचित्रं योजनीयम्‎]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसर्वे अपूर्णलेखाः]]