सदस्यः:Simranpnayak/समुहसंचारस्य माध्यमानि एवं समाजः 4-5

संचारस्य आधुनिक माध्यमानि सम्पादयतु

रामायण महाभारत कालयोः वाता सूचना: वा रथै: अशवैश्च एकस्मात् स्थलात् अन्यत्र प्राप्यन्ते स्म। ऋषयः मुनयः देशाट्नं कुर्वन्तः एकस्मात् राज्यात् अन्येषु राज्येषु प्रापयन्ति स्म। महाभारतकाले संजयमाध्यमेन धृतराष्ट्राय वर्णितं युद्धं संचारमाध्यमस्य महत्वमपूर्णम् उदाहरणं वर्तते। मौर्यकाले गुप्तकाले च समूहसंचारस्य विकासः कल-साहित्य-संगीत-चित्रकलादिरुपेणा अभवत्। कीर्तन-भजन-प्रार्थना-उत्सव-रासलीला-लोकनृत्य-लोकरंगमन्च-लोकनाटक-काष्ठपुत्तलिकादीनि अद्यापि। समूहसंचारस्य प्रभावकारकाणि माध्यमानि सन्ति; औघोगिकक्रान्त्या सहैव सञ्चारमाध्यमै: विकास: उत्तरोत्तरम् वृद्धिं प्राप्त:। सञ्चारमाध्यमै: औपचारिकसशिक्षणोन सह अनौपचारिकशिक्षणिपि जनानाम् प्रव्रुत्ति: प्रवधिता । आकाशावणी‌ ‌- दुरदर्शनादिभि; एक: लाभ: आयमपि भवति यत् ये जना अशिक्षिता अक्षरज्ञनरहिता: सन्ति नेपि एतै: माध्यमै: जान सूचना च प्राप्नुवन्ति| जनेषु साक्षरताव्रुद्धे: कारणोन समाचारपत्राणाम् सामयिकानाम् च प्रसारोपि प्रवर्द्धित: । सञ्चारस्याधुनिकसाधनानि इमानि सन्ति-

१। मुदितमाध्यमानि:

 मुदितमाध्यमानि: जनस्य प्रिय: । तत: इति प्रषिष्त: । मुदितमोध्मनि अतीव पुरातनकालात् आस्माकम् मध्ये सन्ति। मुदितमाध्यमेषु वतरमानपत्राणि, सामायिकानि प्रचारपत्रणि च समाविशयन्ते । अघ यधपि आकाशवाण्या: दुरदशनात् प्राक् समाचारपत्रेषु घटना: न आयाअन्ति तथापि समाचारपत्राणि आकष्रकानि निर्मीतयन्ते,येन वाचका: रुचिम् स्थापयेयु:। 

वतमानपत्रै: कस्यापि विषयस्य विस्त्रुता सूचना जातु शक्यते यदन्यत्र सचारमाध्यमेषु न सभ्भाव्यते । मुदितमाध्यमानि यावत् यदा च इच्चन्ति तावत् तद च पठितुम् शक्यते, इदमस्य वैशिष्टयम् । भारतसार्वकारस्य आकाषावाणया दुरदशने च नियन्त्रण परन्तु वतमानपत्राणि सर्वकारमुक्तानि भवन्ति । वर्तमानपत्राणा प्राय: सर्वेषु नगरेषु प्रकाशन भवति । वाचकवर्ग: अपि नगरस्यैव आत्यधिक: वर्तते ।

 प्रचारपत्राणयपि सनरमाध्यमेषु उपयोओगिनि सन्ति । प्रचारपात्रै: लोकजाग्रुते: अन्येषम् च कार्यक्रमाणा प्रचार-प्रसार:सम्यगूपेण भवितु शक्यते । प्रचाराय पत्रेषु आकष्र्कचित्राणा च माध्यमेन चतुष्पथि , अन्येषु सामाजिकस्थमेषु तस्य योजन क्रुत्वा कशिचदपि कार्यकम: कर्तु  शवयते । सामाजिककार्याणाम् सर्वकारयोजनाया: प्रचाराय एचाराय एतेषा योगदानमत्यधिक भवति । एतेषु माध्यमेषु सामयिकाना, पुस्तकाना, समाचारपत्राणाञ्च समावेशो भवति ।

२। आकाशवाणीयन्त्रम् (रेडियो)

  आकाशवणी समूहसञ्चारस्य क्षव्यमाध्यममस्ति । अनेन वाता: सूचना: इतरजानञ्च सारल्येन प्राप्तु शक्यते । आकाशवणीयन्त्रस्य आविष्कारक: इटलीदेशस्य वैजानिक: माकेनी वतते । अनेन वैजानिकेन खिष्टाब्दे निजपरिक्षमेण आकाशवाणीयन्त्रम् आविष्क्रुत्य मानवजाते: उपरि महदुपकार: विहित: । सर्वप्रथमम् ईग्लेणडदेशो अस्य केन्द्रस्य स्यापना जाता । उत्तरोत्तर सर्वेषु देशेषु ऍतस्य केन्द्राणि सस्तापितान्यभवन् । भारतदेशो ओल इणिडया रेडियो इत्यस्य् इतिहास: प्रायश: षस्टिवष्र्पुरातन: वर्तते । इत्य पशयमशचेत जायते यत् समूहसञ्चारमाध्यमेषु आकाशवाण्या : विशिस्ट स्थानमस्ति ।
      अघ एकनवति: प्रसारणकेन्दै: सप्तषठयैकशत टान्समीटरयन्त्र: सहा आकाशवाणी पञ्चनवतिप्रतिशत भारतीयस्यलेषु प्रस्रुता वर्तते । आकाशवाणीयन्त्रेषु पूर्व पञ्चदशहोरा यावत् काय्रक्रमा: आयोज्यन्ते स्म । एते कार्यक्रमा: सर्वेसु भवेषासु उपभाषासु च भवन्ति स्म येन आबालव्रुद्वा: सर्वेपि जना: एतै: कार्यक्रमै: जान सूचना च प्रप्त समर्थ: भवन्ति स्म ।

३। दूरदर्शनम् (टेलिविजन)

   दूरदशनम् सर्वस्य ग्रुहम् भवति: । प्रथमे दूरदरशन बालक: तत बालकीय: प्रीय आधुनिक ग्रन्त:। दूरदशने विविद प्रचार प्रसरे द्रुष्नयुत । समस्त विष्वस्य समाचार द्रुश्या: । इति प्रथम  लोग्त प्रीय आधुनिक यन्त्रा: । तत् द्रुशय-क्षव्यमाध्यमेषु दूरदशनस्य सवर्धिक महत्वमस्ति । अनेन महत्वमस्ति । अनेन माध्यमेन ग्रुहे उपविशयैवा तस्मिन्समये प्रवर्तमानकार्यक्रमा: द्रुष्टु शक्यन्ते। विग्यनस्य एतत् दूरदशनमनुपमम् उपाहारे वर्तते। य: आनन्द: कण्र्भ्याम् आकाशवाणीयन्त्रेणि प्रप्यते स एवानन्द: चक्षुभ्या दूरदर्शनेन प्राप्यते । इत्य दूरदर्शनस्य प्रयोग: व्यापकस्तरे द्र्शयते । दूरदर्शनम् शिक्षाप्रदा: मनोरञकाशच कार्यक्रमा: प्रसारिता: भवन्ति। अनेन सहैव चिकित्सा-न्याय-क्रुषि-उघोग-स्वास्थ्थ-पशुपालनसम्बद्धा: बहुविधकार्यक्रमा: प्रसार्यन्ते । दूरदर्शनयन्त्र महाघ साधनमस्ति अत: ग्रामीणक्षेत्रेषु प्रतिग्रुह नोपलभ्यते । तत्र सामुदायिककेन्द्रेषु दूरदर्शनयन्त्राणा व्यवस्था भवति यत्र एकत्रीभूय जना: कार्यक्रमान् पश्यन्ति । इत्थम् क्षव्यद्रुश्यसाधनरुयेण एतस्य दूरदर्शनयन्त्रस्य महत्व वर्तते ।

४। चलनचित्रम्

   दूर्शनस्य मूला मनोरञनम् इति। अभिनेत्रणुतय नटकानि द्रुष्युतम् । समूहमञ्चारसाधनेषु चलचित्राणामन्यतम स्तनमस्ति । आकाशवणीतोप्यधिक: प्रभाव: चलचित्रै: भवति । ग्रामीणविस्तारेषु स्लाइड प्रोजेक्टर इत्यादिभि: साधनै: सह चलचित्रमाध्यमेन  यवनिकासु  क्रुषिविधीना, स्वचताया:, एड्सरोगस्य निवारणस्य, ग्रामोघोगाना षिषयसम्बदा: कार्यक्रमा: प्रदर्यिशयितुम् शक्यन्ते, पुनशच तेषा विषेये चर्चपि भवितुम् शक्यते।
   अघत्वे जना: केवल चलचित्र मनोरजनसाधनरूपेण मन्यन्ते परन्तु शिक्षाप्रदानाय सूचनाप्रसारणाय एतेषा विशिष्ट् महत्वमसित। दुशयमध्यमेन विघाथ्रिना क्रुते जानदानमपि कतु शक्यते । भारते प्रतिवर्षम् अधिकचलचित्रणा निर्माण् भवति। सम्पूर्णविशवस्मन् सर्वाधिकमात्राया भारते चलनचित्रणि निर्माप्यन्ते । 
    एतेषा समेषा समूहसञ्चारमाध्यामाना अस्माकम् जीवनचर्चे विशिस्ट स्थान वर्तते । वय कथम् एतेषा समुचित प्रयोग कुर्म्: इति गुणदोषविवेचनपूर्वकमस्माभि: चिन्तनीयम् ।

इति: सचारस्य आधुनिक माध्यमानि उधहरनम् ।