केरला सम्स्क्रुति
निर्देशाङ्काः
देशः भारतम्
राज्यम् केरळा
समयवलयः IST (UTC+05:30)
सञ्चिका:SPic1.jpg
सञ्चिका:SPic1.jpg
Kathakali performer.jpg
Kathakali performer
सञ्चिका:SPic4.jpg
सञ्चिका:SPic5.jpg


गोड्स् ओन् कन्ट्रि
निर्देशाङ्काः
व्यावहारिकभाषा(ः) मलयाळम्
समयवलयः IST (UTC+05:30)

केरला संस्कृति सम्पादयतु

केरला भारत देशस्य दक्षिण मलबार तटे एक राष्ट्र अस्ति। 'गॉडस् ओन कंट्री' इति केरला प्रसिद्धम् अभवत्। तस्य समीप राष्ट्राः कर्नाटका, आंद्र प्रदेश् तमिल् नाडू च संति अपिच लक्षद्वीप सागरस्य समीपे अस्ति। तस्य एरिया ३८,८६३ स्क्वेर् कि.मी. अस्ति। तस्य प्राकृतिक सोंदर्यं संस्कृति च अति सुन्दरं स्तः। तस्य नागरिक भाषा मलयालम् अस्ति। कतिचन संभ्रमाः सन्ति पूरं (त्रिस्सुर् पूरं), चिनक्कतूर् पूरं, मकरविळक्कु, अट्टुकल् पोंगल, ओनं नेन्मर वल्लंगि वेला च। ओनम् उत्सवे दशदिन समयकाले विभिन्न भागाः वल्लं कली, पुळिकलि, पूक्कलं, तुम्बि तुल्लल् ओनविल्ल च संति। केरला राष्ट्रे अनेक नृत्य शैल्याः सन्ति- कथकली, मोहिनियट्टं, कूडियट्टं, तुल्लल् कृष्णनट्टं च।


कलाप्रकाराः सम्पादयतु

केरलाराज्ये बहूनि वैशिक कलाप्रकाराः लौकिक कलाप्रकाराः च सन्ति। कुम्मट्टिकळी दक्षिण मलबार् क्षेत्रस्य प्रसिद्ध वर्णिन् छद्ममुख नृत्यम् अस्ति। इदम् ओणम् उत्सवस्य समये प्रदर्शन भवता। कन्यार्कळी अथवा देशतुकळी शीघ्र युध्यमान नृत्यम् अस्ति। इदं सहित वृत्तक ध्यानिन् लौकिक संगीतम् असुरवाद्यानि च सन्ति। ओप्पन नृत्यं केरला मुस्लिम्स् कुर्वन्ति। एतद् नृत्यं मलबार् क्षेत्रा सांसिद्धिकम् अस्ति। इदम् नृत्ये वर्गिय नाट्येन सह तालबद्ध करताडनं इशल् गानम् अपिच स्तः। मार्गं कळि केरलायाः एकः पुरातन वर्तुल वर्ग नृत्यमस्ति। इदम् नृत्यं सेंट् थोमस् क्रिस्चियन्स् आचरितं कुर्वन्ति।