ज़ाकिर हुस्सेन्

ज़ाकिर हुस्सेन्
ज़ाकिर हुस्सेन्
व्यैक्तिकतथ्यानि
जन्मनाम ज़ाकिर हुस्सेन् कुरेषि
जन्म ९ मार्च १९५२
मूलतः मुम्बै, माहाराष्ट्रा, इन्डीया
सङ्गीतविद्या हिन्दुस्तानि क्लासिक्कल्, जाज़् फ़्युषन्, वोर्ल्ड म्युसिक्
वृत्तिः तब्ला वाद्यकारः
वाद्यानि तब्ला
सक्रियवर्षाणि १९६३ - प्रेसेन्ट्
स्तरः एच इम् वी
सह-कर्माणि रिमेम्बर् शक्ति
जालस्थानम् www.zakirhussain.com


ज़ाकिर हुस्सेन् भारतस्य तबला वाद्यकारः अस्ति । सः 'हिन्दुस्तानि शास्त्रीयसङ्गीत' परिणतः आसन् । सः चलनचित्रनटः सङ्गीतनिर्माता एवं रचयिता अस्ति । १९९८ वर्षे सः पद्मश्री पुरस्कारम् प्राप्तः । सः २००२ वर्षे पद्मभुषण पुरस्कारम् अपि प्राप्तः । सः 'सङ्गीत नाटक अकाडेमी पुरस्कारः' १९९० वर्षे प्राप्तवान् । कलासङ्गीतकारेभ्यो दत्त परम पुरस्कारम् 'युनैटेड स्टेटस् नाशनल एंडोमेंटस् आफ़् आर्टस्' नाशनल हेरिटेज फेलोशिप् अपि सः प्राप्तवान् । प्रिन्सतटेन् विश्वविद्यालये सः 'ओल्ड डमिनयन् फेल्लो' प्राप्तवान् ।

बाल्यः सम्पादयतु

ज़ाकिर हुस्सेनस्य जन्मदिनम् ९ मार्च १९५२ अस्ति । तस्य पिता आला राखा अपि एकः तबला वाद्यकारः आसीत् । तस्य पिता तिस्त्रः वर्षादारभ्ये पाखावाज अभ्यासम् पठितवन्त । सः 'सेन्ट् मैकिलस्' विद्यालये अपटत् । सः एकादशवर्षीयात् तबला अध्ययनम् प्रारभत । सः 'सेन्ट् ज़ेविर्यस्' महाविद्यालये अपठत् । १९६९ वर्षे वाशिङ्गटन् विश्वविद्यालये सङ्गीत पदवी सः प्राप्तः ।

कुटुम्बकः सम्पादयतु

ज़ाकिर हुस्सेन् एवम् अन्टोनीया मिनेकोलेण विवाहम् दम्पत्यो । सा कतक नर्तकी अस्ति । एतत् द्वौ पुत्रीका अनीसा कुरेषी इसबेल्ला कुरेषी च स्तः । सः स्टैनफोर्ड विश्वविद्यालये अध्यापकः अस्ति । सः सेन् फ़्रान्सिको नगरे निवसति ।

वृत्तिवैशेषकानि सम्पादयतु

नूतन वयसेव सः बहवः सङ्गीतकारेण सह प्रख्यात अपम् वाद्यम् वादितम् यथा पंडित् रवि शङ्कर उसताद् विलायत खान् उसताद् अलि अखबर खान् पंडित् हरि प्रसाद् चौरसिया पंडित् शिव कुमार शर्मा च । ते विश्रुतः वाद्यकारः अस्ति । सः 'शक्ति' नाम सङ्गीत सङ्गम् प्रारभत । सङ्गे एल् शङ्कर जोन् मैकलोग्लेन् रामनाद् राघवन् वुक्कु विनायकराम् च आसन् । ते विश्वे सर्वेषु स्थले एतद् वाद्यम् विरचयन्ति। सः मलयालम् 'वनप्रस्ता' चलचित्रे नाटकः सङ्गीतनिर्माता च आसीत् । २००० वर्षे इदम् चित्रम् बहुनि पुरस्करानि प्राप्नुवत् । तस्य प्रसिधानि चित्रानि इन् द कस्टडी द मिस्टिक् मेसुवर एपोकेलिप्स नौ लिट्टिल् बुधा च सन्ति । तस्य स्व आत्सकपे चित्रे अपि सः नटितवान् । २०१३ वर्षे ओबामा तम् 'इन्टरनाशनल् जाज़ डे' आमन्त्रणम् अकरोत् ।

 
ज़ाकिर हुस्सेन् म्युनिक् २००१

चलनचित्राणि सम्पादयतु

  • हीट् एन्ड डस्ट् (१९८३)
  • मिस् बिएटीस् चिलृन् (१९९२)
  • साज़
  • ज़ाकिर् एन्ड फ़्रेन्डस्
  • दी स्पीकिङ्ग् हेन्ड: ज़ाकिर् हुस्सेन् अन्ड दी आर्ट् ऑफ़् द इन्डियन् ड्र्म्
  • द वे ऑफ़् बियुटी
  • द रितं डेविलस् कोन्स्रट् एकस्पिरियन्स्

https://en.wikipedia.org/wiki/Zakir_Hussain_(musician)

https://commons.wikimedia.org/wiki/Category:Zakir_Hussain

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Snemagic/WEP_2018-19&oldid=437649" इत्यस्माद् प्रतिप्राप्तम्