सदस्यः:Soorya Hebbar/प्रयोगपृष्ठम्/भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा

मे-मासस्य १ दिनाङ्कतः १० दिनाङ्कपर्यन्तं भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा प्रचलति। तत्र संस्कृतसमुदायः अपि भागग्रहणं करोति ।अस्यां स्पर्धायां विकिस्रोतसि पुस्तकानां पाठशुद्धिः भवेत् इति लक्ष्यं वर्तते ।

नाम भारतीय-विकिसोर्स्-पाठशुद्धिस्पर्धा
दिनाङ्कः १ मे तः १० मे
संयोजकः CIS-A2K
स्थितिः प्रचलिष्यति
आयोजकः सायन्तो महतो

उद्देश्यम् सम्पादयतु

विकिस्रोतसि बहुषु पुस्तकेषु पाठशुद्धिः नास्ति। तेषां शुद्धीकरणम्, पाठकानां कृते शुद्धस्य पुस्तकस्य उपलब्धिः।

पाठशुद्ध्यर्थं निर्दिष्टाः ग्रन्थाः सम्पादयतु

  1. श्रीपञ्चरात्ररक्षा
  2. पातञ्जलयोगसूत्रभाष्यविवरणम्
  3. [[]]
  4. [[]]
  5. [[]]

कर्तव्यानि सम्पादयतु

  • स्वसदस्यनाम्ना प्रविश्य (log in कृत्वा) पाठशुद्धिः करणीया ।
  • निर्दिष्टानाम् एव ग्रन्थानां पाठशुद्धिः ।
  • आयोजनगणेन सूचितानाम् एव पुटानां पाठशुद्धिः ।
  • निर्दिष्टेषु दिनाङ्केषु यदाकदापि पाठशुद्धिः ।
  • सम्यक् पठित्वा पाठशुद्धिः ।
  • पुटस्य संरक्षणात् पूर्वं पीतवर्णस्य पिञ्जस्य नोदनम् ।


अकर्तव्यानि सम्पादयतु

  • प्रवेशं विना पाठशुद्धिः न करणीया।
  • निर्दिष्टात् भिन्नस्य ग्रन्थस्य पाठशुद्धिः न करणीया। तेन स्पर्धायां परिगणनं न भवति।
  • आयोजकगणेन असूचितस्य पुटस्य पाठशुद्धिः न करणीया। तेन समानं पुटं बहुभिः स्पर्धिभिः शुद्धीकरणीयम् आपतति।
  • पाठशुद्धिं विना पृष्ठस्य रक्षणं न करणीयम्।
  • पाठशुद्ध्यनन्तरं पीतपिञ्जनोदनेन/हरितपिञ्जनोदनेन विना रक्षणं न करणीयम्।

भागग्राहिणः सम्पादयतु

  1. -Soorya Hebbar (चर्चा) ०५:१९, २८ एप्रिल् २०२० (UTC)

सामान्यप्रश्नाः सम्पादयतु

(यदि कोऽपि सन्देहः वर्तते तर्हि अत्र भवतां प्रश्नान् निस्सङ्कोचं लिखन्तु)

  • अत्र के भागं ग्रहीतुम् अर्हन्ति?
यः पाठशुद्धिं कर्तुमिच्छति सर्वोऽपि भागं ग्रहीतुं शक्नोति। वयोनियमादिकं नास्ति।
  • पञ्जीकरणप्रक्रिया कथम्?
अत्र अस्मिन् पुटे प्रवेशं कृत्वा हस्ताङ्कनं करणीयम्। (चतुर्वारं tild (~~~~) नोदनेन हस्ताङ्कनं स्वयं भविष्यति। तत्र नामादिकं किमपि न लेखनीयम्।
  • अहं कस्य पुटस्य पाठशुद्धिं कुर्याम् इति कथं जानीयाम्?
भवतः/भवत्याः सम्भाषणपुटे तद्विषये सूचना स्पर्धारम्भात् प्राक् दीयते।
  • विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।

सन्दर्भसम्पर्काः सम्पादयतु