सदस्यः:Srimedha1997/भारतस्यावस्थितिः ३

भारतदेशः
भारतस्यावस्थितिः - विस्तारः।
भारतस्यावस्थितिः - विस्तारः।
भारतवर्षः
भारतस्य उपमहाद्वीपीयस्थितिः।
भारतस्य उपमहाद्वीपीयस्थितिः।
भारतवर्षः
हिमालयपर्वताः
एवेरेस्ट् पर्वतः।
एवेरेस्ट् पर्वतः।

भारतदेशः सम्पादयतु

भारतदेसशः आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे स्थितं गणराज्यम् वर्तते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धो जनतत्न्त्रयुत‌: देश: एष: ।

एषः देशः प्राचीन-सिन्धु-सभ्यतायाः मातृभूमिः । एषः भूभागः स्वस्य सांस्कृतिकसम्पदा प्रसिद्धः अस्ति । हिन्दुधर्मः, बौद्धधर्मः, जैनधर्मः, सिख्खधर्मः इत्येतेषां विश्वस्य चतुर्णां प्रमुखानां तत्त्वदर्शनानाम् उद्गमस्थानम् एतत् । क्रिस्ताब्दस्य प्रथमशतके अत्र प्रविष्टाः झरातुष्ट्रधर्मः, क्रैस्तधर्मः, इस्लामधर्मः च अत्र द्रष्टुं शक्याः । एतेन भारतस्य मतसामरस्यं ज्ञातं भवति । क्रमेण ईस्ट्इण्डियाकम्पनीद्वारा ब्रिटिश्शासनम् आगतम् । शासनस्य केन्द्रस्थानं लण्डन् आसीत् । अष्टादशशतकात् नवदशशतकस्य मध्यभागपर्यन्तं ते शासितवन्तः इमं देशम् । बहूनाम् आन्दोलनानां कारणतः भारतं १९४७ तमे वर्षे स्वतन्त्रः देशः अभवत् ।

भारतस्य अर्थव्यवस्था विश्वे नवमं स्थानं प्राप्ता । अधुना एषः देशः अभिवृद्धिपथे प्रचलदस्ति । एषः अण्वस्त्रयुतः देशः अस्ति । प्रादेशिकस्तरे शक्तिमान् देशः । विश्वे एव सेनाबले तृतीयं स्थानमस्ति अस्य ।सेनायाः कृते व्ययविषये अस्य दशमं स्थानमस्ति । भारतं गणतन्त्रात्मकं देशमस्ति । संसदः सदनद्वयमस्ति । अत्र २८ राज्यानि, सप्तकेन्द्रशासितप्रदेशाः च सन्ति । एतत् आर्थिकपुरोगामिपञ्चराष्ट्रेषु अयमपि अनयतमः देशः । अयं देशः बहुभाषीयः,विविधधर्मी च अस्ति । अत्र विविधाः वन्यजीविनः वसन्ति ।

भारतस्यावस्थितिः तज्जन्यलाभश्च सम्पादयतु

  • उपमहाद्वीपीय अवस्थितिः दक्षिणी एशीयामहाद्वीपीय त्रिषु प्रायद्वीपेषु भारतीय उपमहाद्वीप दीर्घतमः अस्ति।
  • अत एव अस्य नामकरणम् उपमहाद्वीपरूपेण सार्थकं भवति।
  • अय्ं महाद्वीपः उत्तरे विस्तृतहिमालयस्य पर्वतीयश्रृंखलया सीमांकितः अस्ति।
  • पश्चिमे मरुभूमिना अयं महाद्वीपः सीमाम्कितः अस्ति।
  • अयं महाद्वीपः पूर्वे सघनवनैः आछादितपर्वत उपत्यकाभिः तथा गम्भीर अपत्यकाभिः तथा अन्यत्र जलराशिभिः सीमांकितः अस्ति।
  • उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति ।
  • अनेन कारणेनैव क्रेसी भारतं यूरोप इव महाद्वीपस्य उपाधिभिः विभूषयति।
  • भारते उपमहाद्वीपीय विशिष्टता दरीदृश्यते।


यथा -

  • सम्भवतः ३३ लक्षवर्गकिलोमीटरक्षेत्रे विस्तृतसः अयं एकः विशालदेशः अस्ति।
  • भारतमिव विश्वस्य कोपि देशः स्पष्टरूपेण प्रकृतिना सीमांकितः नास्ति। अनेन कारणेनैव एशीयामहाद्वीपः एव स्पष्टं भवति।