[dismiss] सहाय्यम् देवनागरीलिप्या लेखनार्थं साहाय्यम् सहाय्यम् सदस्यः:Suhas shivanna https://sa.wikisource.org/s/1y6y Jump to navigationJump to search व्य्ग्ननिक सस्य नामानि (तक्षोनोप्म्य् )


Flower haibuscus तक्षोनोम्य् सस्यस्य क्रमबद्द नामकरण पद्दतिहि .नियमानुसारेण सस्यस्य अध्ययनं कृत्वा सर्व वैशिष्ट्यं अन्वेषणम् करोतु इति तक्षोनोम्य् |भूमे अनेक सस्य प्रभेदनि सन्ति | तस्य सस्यस्य अद्ययनं करोतु तक्षोनोम्य् बहु अनुकॊलितह .तक्षोमोम्य् क्षेत्रे बेन्थं अन्द् हूकेर यो०गदननि बहु स्मरनॆयह |सस्यस्य मूलानि ,स्तंबनि,खण्डानि ,पत्राणि, दलानि ,उपदलानि ,अधरिथेन विभगह सन्ति |कर्णाटकराज्यं निसर्गरमणीयः प्रकृतिसमृद्धं च अस्ति । अत्र पर्वताः नद्यः शद्वलाः वनानि च अधिकानि सन्ति । अतः सस्यसङ्कुलस्य सङ्ख्या अपि अधिका अस्ति । नास्ति मूलमनौषधम् इति वचनानुगुणम् ओषधयः वनस्पतयः चापि अधिकाः सन्ति । तेषु केषाञ्चन सस्यानां आवली दत्ता याः अनुबन्धान्विताः । अभिगम्यताम् ।

अयं कश्चित् भारतीयवृक्षविशेषः । एताः वृक्षप्रजातयः कर्णाटकस्य पश्चिमाद्रिभागे अधिकतया प्ररोहन्ति । अस्य सस्यशास्त्रीयं नाम अडिना कार्डिफोलिया रोक्सब् (Adina cordifolia Roxb) इति । रूबियेसी कुटुम्बसम्बद्धं सस्य एतत् । । विविधाभाषासु अस्य नामानि एवं भवन्ति ।हरिद्रकवृक्षस्य औन्नत्यं ३३मी.पर्यन्तमपि भवति । अस्य वल्कलस्य वर्णः भास्मवर्णः । अश्वत्थस्य पर्णानि इव भवन्ति । पत्राणि इव दृश्यमानानि अनुपर्णानि कलिकाः आच्छादयन्ति । पत्राणां व्यासः १०-२५ सें.मी. भवति । पुष्पाणि पीतवर्णीयानि भवन्ति । वर्तुलाकारस्य पुष्पगुच्छस्य व्यासः १.९-२.५सें.मी. भवति । हरिद्रकवृक्षेषु जून् जुलै मासयोः पुष्पाणि विकसन्ति । अस्य कुलाभिवृद्धिः बीजैः भवति ।हरिद्रकवृक्षस्य दारु मार्जनेन चकास्ति । अतः अस्य दारूणि भावनस्य द्वाराणां गवाक्षाणां पीठोपकरणानां च निर्मार्थम् उपयुज्यन्ते । अस्य वृक्षस्य उत्कीर्णचित्रकलासु च उपयोगाय उत्तमं दारु भवति । चर्मणः उदमोषु चर्मपरिष्कारार्थम् अपि अस्य वलकलस्य उपयोगः भवति । रक्तसम्बद्धानां त्वक्सम्बन्धीनां च रोगनिवारणौषधेषु वृक्षवल्कलस्य उपयोगः भवति । वृणक्रिमीनां नाशार्थमपि वल्कलरसस्य उपयोगः भवति । शिरोवेदननिवारणार्थम् अस्य वृक्षस्य कलिकानाम् उपयोगः भवति । एतत् कलिङ्गफलम् अपि भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् कलिङ्गफलम् अपि सस्य जन्यः आहारपदार्थः । एतत् कलिङ्गफलम् आङ्ग्लभाषायां इति उच्यते । एतत् कलिङ्गफलम् अकृष्टपच्यम् अपि । कलिङ्गफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् कलिङ्गफलम् अपि बहुविधं भवति ।अयं कश्चन ग्रन्थः । अस्य लेखकः थियोफ्रास्टस् । सः थियोफ्रास्टस् सस्यविज्ञानस्य अध्वर्युः इत्येव प्रसिद्धः अस्ति ।

अयं थियोफ्रास्टस् (THEOPHRASTUS) सस्यविज्ञानस्य जनकः । अयं ग्रीस्-देशस्य लेस्बास्-प्रदेशे क्रि.पू.३७२ तमे वर्षे जन्म प्राप्नोत् । ततः बाल्ये एव अथेन्स्-नगरं गत्वा प्लेटो-अकादमीं (लैसियम्) प्राविशत् । थियोफ्रास्टस् प्रथमवारम् अरिस्टाटलेन लेस्बास्-नगरे एव अमिलत् । तदनन्तरम् आजीवनं तयोः महान् स्नेहः आसीत् । थियोफ्रास्टस्य वास्तविकं नाम “टैर्टमस्” इति । अरिस्टाटल् एव तस्य नाम “थियोफ्रास्टस्” इति परिवर्तनम् अकरोत् । “थियोफ्रास्टस्” इत्यस्य शब्दस्य अर्थः “अद्भुतः वक्ता” इति ।अरिस्टाटलस्य निवृत्तेः अनन्तरं थियोफ्रास्टस् एव (मरणपर्यन्तम् अपि) ३५ वर्षाणि यावत् अरिस्टाटलस्य ग्रन्थालयस्य साहाय्येन सर्वाः शालाः (लैसियम्) सञ्चालितवान् । अयं थियोफ्रास्टस् सस्यशास्त्रं गभीरतया अधीतवान् । ५०० सस्यप्रभेदान् सविवरणम् उल्लिखितवान् अस्ति । अरिस्टाटल् यथा “प्राणिविज्ञानस्य अध्वर्युः” इति प्रसिद्धः तथैव थियोफ्रास्टस् “सस्यविज्ञानस्य अध्वर्युः” इति प्रसिद्धः अस्ति । तेन थियोफ्रास्टसेन लिखितः “सस्यानां परीक्षा” इत्याख्यः ग्रन्थः अद्यापि कश्चन अविस्मरणीयः विक्रमः एव । अयं थियोफ्रास्टस् क्रि.पू.२८७ तमे वर्षे मरणम् अवाप्नोत् ।

Navigation menu Suhas shivanna Alerts (2) Notice (1) TalkPreferencesBetaWatchlistContributionsLog outUser pageDiscussionReadEditView historyUnwatchMore Search Search विकिस्रोतः Main page Community portal Current events Recent changes Random page Help Donate Print/export Create a book Download as PDF Printable version Tools What links here Related changes User contributions Logs Mute preferences View user groups Upload file Special pages Permanent link Page information Short URL

Languages This page was last edited on 16 February 2020, at 18:12. Text is available under the Creative Commons Attribution-ShareAlike License; additional terms may apply. See Terms of Use for details. Privacy policyAbout विकिस्रोतःDisclaimersDevelopersStatisticsCookie statementMobile viewWikimedia FoundationPowered by MediaWiki