— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम सुमुख्.आर्
जन्म सुमुख्.आर्
९ ओक्तोबेर् १९९७
बेनगालोर
वास्तविकं नाम सुमुख्.आर्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बेनगालोर
भाषा तेलुगु, हिन्दी, अंग्रेजी,कन्नड
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका चात्र:
प्रयोक्तृर्नाम --
प्राथमिक विद्यालयः जे.एच्.एस् शाला,बेङ्गळूरु
विद्यालयः श्री क्रिष्णा प्रौढशाला,बेङ्गळूरु
महाविद्यालयः विजय कालेजु,बेङ्गळूरु
विश्वविद्यालयः क्रैस्त युनिवरसिति
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्
धर्मः हिन्दु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (तेलुगु-आनंद, मिथुनम, बाहुबलि)
पुस्तकानि बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु))

अहं सुमुख्.आर् । मम पिता रमेशः । मम माता वीणा । मम सहोदरी सुष्मा । मम जननंसप्तनवति एकोनविंषति वर्षे अक्टोबर् मासे नवम्याम् दिने जाताः । मम प्राथमिक विद्याभ्यासः जे.एच्.एस् शालायाम् अपठन् । तदनन्तरं श्री क्रिष्णा प्रौढशालयाम् अपठन् । अनन्तरे विजय कालेजु विद्यालये पदवी पूर्व विद्याभ्यासम् अधीतः । अधुना क्रैस्त महा विध्यालये पठामि । अहं भविष्ये उत्तम प्रजा भवितुम् इच्चामि। अहं विज्ञनाम् बहु इछामि । प्रौढशाल शिक्षकस्य छाये मम विज्ञानक्षेत्रे बहु आसक्ति । मम प्राथमिक शिक्षकाः मम जीवने आदर्श जनाः भवति । मम शिक्षकाः मम विद्याभ्यासे बहूनि मर्गदर्शनं ददाति । मम शक्तिः मम परिवार सदस्याः । ते सर्वे मम निर्दारेषु मर्गदर्शनम् ददाति । मम जीवने ते सर्वे मादरि भवति । ते अस्माकं उत्तम संस्कारम् ददाति । मम पिता विदेएशीय कार्यालये तान्त्रिक कार्याणि कुर्वन्ति । मम माता केन्द्र सर्वकारि कार्यालये कार्यम् करोति । मम सहोदरि पि.इ.एस् विद्यालये व्यवहारिक शिक्षणम् अपठत् । अहं सौम्यवासरे परमेश्वर देवालयम् गच्छामि । मम प्रिय पक्षिः मयूरः । मम प्रिय प्राणि सिंहः । मम प्रिय देवः परमेश्वरः । मम प्रिय मित्रः प्रज्वल् । सः विश्वेश्वरय्य तांत्रिक विद्यालये व्यासङ्गः करोति । सः मम जीवने उत्तम मित्रः भवति,वयं मम जीवने उत्तम मार्गदर्श्रनं ददाति । प्रज्वल् श्री क्रिष्णा शलायाम् अपठन् । अहं प्रज्वल् च प्रथम दिनात् एव मित्रः । मम हव्यासः विज्ञान विषये पुस्तकं पठनं । मम प्रिय क्रीडा टेन्निस् । मम प्रिय क्रीडापठुः रोजर् फेडरर् । अहं विज्ञान क्षेत्रे उत्तम संशोदनं क्रुत्वा अस्माकं देशस्य सेवां कर्तुम् इच्छामि । अहं अस्माकं देशं तान्त्रिक क्षेत्रे विकासं कर्तुं इच्छामि ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Sumukh_R&oldid=392843" इत्यस्माद् प्रतिप्राप्तम्