सदस्यः:Sumukh ramesh/जेम्स क्लर्क माक्सवेल

जेम्स क्लर्क माक्सवेल
जेम्स क्लर्क माक्सवेल(१८३१-१८७९)
जननम् (१८३१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ६-१३)१३ १८३१
एडिन्बर्ग्, स्कोट्लान्ड्
मरणम् ५ १८७९(१८७९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०५) (आयुः ४८)
केम्ब्रिड्ज्, इङ्लन्द्
देशीयता स्कोट्लान्ड् देशः
कार्यक्षेत्राणि भोतशास्त्र and गणितशास्त्र
पतिः/पत्नी क्याथरीन् क्लर्क माक्सवेल
हस्ताक्षरम्


जेम्स क्लर्क माक्सवेल स्कोट्लान्ड् देशीयः। सः क्रि श १८३१ तमे वर्षे, जून् मासे, १३ दिनायाम्, १४ इन्डिया वीथि, एडिन्बेर्घ क्षेत्रे जन्मम् प्राप्तः। तस्य पिता जान् क्लर्क माक्सवेल, माता फ़्रान्सेस् के। जान् क्लर्क माक्सवेल उत्तम वकीलः आसीत्। तस्य पिता धनिकः च आसीत्। सः गणितशास्त्रीय भोतविज्ञान क्षेत्रे परिणित महान् विज्ञानी आसीत्। सः तस्य अनेक कार्येषु विद्युत-चुंबकीय समीकरणाः तथा ऊष्मा समीकरणाः कार्ये अभिव्यक्तः अस्ति। सः तस्य विद्युत-चुंबकीय समीकरणाणाम् १८६५ तमे वर्षे "ए दडैनमिकल् थियरि ओफ़् एलेक्ट्रोमाग्नेतिक् फील्ड्"("A Dynamical Theory of the Electromagnetic Field") इति प्रकाषने प्रसारितः। सः विद्युत-चुंबकीय समीकरण सहाये प्रकाश किरणस्य वेगम् विगणी क्रुतः। ५ नोवेम्बेर् मासे १८७९ त मे वर्षे उदर भागे अर्बुदरोग कारणात् सः केम्ब्रिड्ज् क्षेत्रे मरणम् प्राप्नुवन्तः।