सदस्यः:Swathiha97/राज्यम् एवं सामाजिकपरिवर्तनम् 1

राज्यम् एवं सामाजिकपरिवर्तनम् सम्पादयतु

प्रास्ताविकम् सम्पादयतु

मनुष्याम् जिवने समूहम् अस्ति। ततः प्राथमिके परिवारः तस्य वृहद्रुपेण समाजः ततोपि संग्घटनम् समूहविशेषः तस्य सम्मेलनेन जायते।

सघ्ङटनस्वरूपे राज्यम् सम्पादयतु

राज्यस्य प्रारभ्भिकीं व्याख्यां वक्तुं शक्नुमः ततः राज्यस्य सघ्ङटनं वदति। सघ्ङटनं पूर्वं किं जानति इति मुख्यम्। तदनतरं " समानोद्देश्यपूर्त्यर्थं सङ्घटितरूपेण सम्मिलितशक्तेः समूहं सघ्ङटनम् कथ्यते"। राज्यं विष्टरीत्या कार्यान्वितं भवन्ति तेः :- १) एतदेकं विशिष्टप्रकारस्य सघ्ङटनम् वर्तते । २) राज्यं स्वविशिष्टलक्षणॅरन्यसघ्ङटनतः पृथक्भवति। राज्यं समाजिक दृश्ये, समाजस्य स्वरूपं नास्ति । निष्कर्षतरिदं कथयितुं शक्यते यद अंशतः विभागीयं वा एकता अस्ति।

राज्यस्य विशिष्टलक्षणानि सम्पादयतु

1. प्रदेशानां सर्वेशम् व्यक्तिनां च राज्यस्य् नियन्त्रणम् भवति। ततः जनः राज्यस्य हेतुपूर्वकं च सन्तिं न वा महत्वं नास्ति। 2. राज्यस्या लक्षणं तस्य सार्वभॉमत्वं अस्ति। ततः राज्यम् एतॅः विशिष्टलक्षणा र्युक्तं सघ्ङटनं वर्तते।

राज्यभूमिका सम्पादयतु

1) राज्यस्य भूमिका सदॅव स्थिरा न भवति। सर्वे कारस्य भूमि-जल-वन विशये सम्पत्तेः नियन्त्रणं सन्चालनम् च राज्यम् आवश्यं समुचितन्यायव्यवस्थां करोति । राज्यस्य मुख्यकार्येषु स्वास्थ्यस्वस्थता, सुखसमृद्दिः , आवासः, व्यवसायः, मनोरञ्जनोपकग्णदीनि सहजतया स्युः , एषः व्यवस्थायाः विकासस्य च् समावेशे भवति। 2) समाजस्य विकासाय विशालं निर्माणकार्यं शक्नोति। 3) आर्थिकसंसाधनाय सुरक्षा, तस्यः विकासाय च् शिक्षा सांस्कृतिक जिवनम् तेषाम् राज्यस्य दायित्वं

राज्यम् एवं राज्यव्यवस्थातन्त्रम् सम्पादयतु

प्रारम्भे संस्थानवादी समये १८२९ ख्रिष्टाब्दे अवरोद्दं नियन्त्रणं कर्तं नियमः जारितः। १९७० तमे निर्धनतानिवारणं, ग्रामविकासः, ग्रामीणक्षेत्रे उधोगम् विशेषध्यानं इति। अतः राज्यस्य प्रशासनस्य सर्वविधोन्नतये उत्तरदायित्वं अस्ति।