तेजस् एन्
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम तेजस् एन्
जन्म तेजस् एन्
१८ मार्च् १९९८
कर्नाटक
वास्तविकं नाम तेजस् एन्
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः बेङ्गळूरु
भाषा कन्नड, हिन्दि, संस्कृत, आङ्ग्ला
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका छात्र:
प्रयोक्तृर्नाम --
विद्या बि एस्सि
प्राथमिक विद्यालयः शुभोदय आङ्ग्ल शाला
विद्यालयः सर्दार् पटेल् प्रौढशाला
महाविद्यालयः हिमाम्शु ज्योति कला पीठा पि यू कालेज्
विश्वविद्यालयः क्रैस्ट् विश्वविद्यालयः
रुचयः, इष्टत्मानि, विश्वासः
रुचयः चलनचित्र वीक्षणं, पुस्तक पठनम्
धर्मः स्वतंत्र
राजनीतिः स्वतंत्र
चलच्चित्राणि पल्प् फिक्शन्, फैट् क्लब्
पुस्तकानि माल्गुडि देय्स्
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) thejasnijalingappa@gmail.org

मम नाम: तेजसः । अहं बालकः अस्मि । अहं अष्टादश वयस्याः अस्मि । मम राष्ट्रः भारतदेशः । मम राज्यः कर्णाटकः । अहं बेङ्गलूरुनगरे निवस्यामि । अहं मम मातपितरौ समीपम् वासयामि । मम कुटुम्बे चत्वारा: सदस्याः सन्ति मम मात्रु नाम विजया । मम पित्रु नाम निजलिङ्गप्पः । अहं मम कुटुम्बस्य ज्येष्ठ पुत्रः अस्मि । अहं अनुजा अपि अस्मि । एषा नाम प्रक्रुती । अहं क्रैस्ट् विश्वविद्यालये बिएस्सि प्रथमवर्षेभ्याम् पठयामि । वैज्ञानिकः बभूव मम इच्छा । अहं मम प्रौढशालाभ्यासम् सर्दार् पटेल् प्रौढशालाम् अपूरयत् । मम पदवि पूर्व शिक्षणाभ्यासम् हिमाम्शु ज्योति कला पीठाभ्यासम् अकरोत् । मम हव्यासः चलनचित्र दर्शनम् कादम्बरि पठनम् अन्तर्जाल गवेषणम् च अस्ति । मम प्रिय चलनचित्रम् सिनेमा पारडिसो अस्ति । मम प्रिय चलनचित्र निर्देशकः क्विन्टिन् टरान्टिनो महोदयः अस्ति । तस्याः सर्वम् चलनचित्रम् दर्शयामि । शाह्शान्क् रिडेम्प्शन् चलनचित्रस्य गत अर्धघण्टम् मम् प्रिय दृश्यः अस्ति । मम प्रिय कादम्बरी माल्गुडि डेय्स् अस्ति । मम प्रिय लेखकः आर् के नारायण् अस्ति । कालिदासस्य अभिज्ञानशकुन्तलम् अपि मम प्रिय लेखनम् अस्ति । एषाम् कालिदासः सुन्दरपदभ्याम् विरचितः अस्ति । मम प्रिय फलम् स्वादुफलम् अस्ति । सर्वाः भोजनाः अपि मम प्रियाः सन्ति । अस्माकम् यात्रा करणम् रोचते । मम प्रिय जालस्थलम् कोरा अस्ति । अहम् अनेक भाशाभ्याम् जानयामि । कन्नड इङ्ग्लिश् हिन्दि संस्क्रुत चैनीस् च जानयामि । अहम् नव भाषाम् अधिगच्छणम् रोचते । अहम् लघुकथाम् अपि लिखामि । मम प्रिय क्रीडा क्रिकेट् अस्ति । मम प्रिय क्रिडालु एम् एस् धोनि महोदयः अस्ति । इति मम प्रति विशयाः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Thejas_N&oldid=355493" इत्यस्माद् प्रतिप्राप्तम्