सदस्यः:Trishnika sabe/धार्मिक-सांस्कृतिक-संस्थानां-परिचय: 2

  • मुस्लिमसमुदाय:

एशियाखण्डस्य अरबस्तानप्रान्ते इस्लामधर्मस्योदयो जात:। भारतस्य सर्वेषु राज्येषु मुस्लिमजना: निवस्न्ति।

  • जैनसमुदाय:

जैनधर्मोतिप्राचीनोस्ति। संस्कृतभाषाया: 'जि' जये धातो: जिनशब्दस्य निष्पत्ति:भवति।

  • ख्रिस्तीसमुदाय:

विश्वस्य सर्वेषु देशेषु ख्रिस्तीजना: वर्तन्ते। भारतेपि ख्रिस्तीधर्मावलम्बिन: प्राय: सर्वत्र निवसन्ति। ख्रिस्तधर्मस्य त्रय: सिद्धान्ता: प्रमुखत: स्वीकृता: सन्ति।