एस्. गुज्राल् महोदयस्य भ्रातरः ऐ.के गुज्राल्

सतीश् गुज्राल् सम्पादयतु

सतीश् गुज्राल् महोदयः भारतदेशस्य स्वातन्त्रपश्चात् कालस्य रङ्गलेपकः, शिल्पी, लेखकः च अस्ति। तस्य ज्येष्ठ भ्रातरः इन्दर् कुमार् गुज्राल् भारतस्य प्रधानमन्त्री आसीत्।

पूर्व जीवनम् सम्पादयतु

गुज्राल् महोदयस्य जन्म अविभजित पञाब् राज्येाा झेलम् नगरे अभवत्। तस्य जन्मदिनाङ्कः डिसम्बर् मासस्य पञ्चविंशति दिनाङ्कः पञ्चविंशति अधिक नवदश शततमः वर्षः (25/12/1925) अस्ति। बाल्ये यदा सः काश्मीर देशे आसीत् तदा निर्बल प्राचीन सेतुरुपरि चलनसमये जले पतितः। एतेन तस्य श्रवणशक्ति: नष्टा। अनन्तरं यदा सः द्विषष्ठि वर्ष परिमित​: आसीत् तदा शस्त्रचिकित्सया पुन: तेन श्रवणशक्ति: प्राप्ता।

शिक्शणम् सम्पादयतु

एकोनचत्वारिंशत् अधिक नवदश शततमेवर्षे (1939) स: लाहोर् नगरस्य मायो स्कूल् आफ् आर्ट्स् शालायाम् अनुप्रयुक्तकलाम् अपठत्। चतुश्चत्वारिंशत् अधिक नवदश शततमेवर्षे (1944) स​: बोम्बाईनगरस्य सर् जे.जे स्कूल् आफ् आर्ट्स् शालायाम् अपठत्। परन्तु निरन्तर अस्वास्थ्य कारणात् तेन शालागमनम् स्थगितम्। द्विपन्चाशत् अधिक नवदश शततमे वर्षे (1952) स​: मेक्सिको नगरं गन्तुम् तस्मै छात्रवृत्ति: लब्धा। अनया स​: मेक्सिको नगरे कलाम् अध्येतुम् आरब्धवान्। तदा एतस्मै प्रसिद्ध रङ्गलेपक​: डियेगो रिवेर डेविड् अल्फारो सिक्वेरोस् च महोदयो: मार्गदर्शने सहायकरूपेण कार्यम् कर्तुम् अवकाश​: लब्ध​:।

कार्यक्शेत्रम् सम्पादयतु

एतस्य कलायाम् तदानींतन भारतस्य विभजनं तथा विभक्तानां जनानां क्रोध​: च दरीद्रश्यते। १९५२ त​: आरभ्य १९७४ पर्यन्तं देश-विदेशस्य प्रसिद्ध नगरेषु यथा न्यू यार्क्, नव देहली, बर्लिन्, टोक्यो इत्यादि स्थलेषु स्वनिमित कलाया: प्रदर्शनं तेन आयोजितम्। एष: न केवलं रङ्गलेपक​: आसीत् अपि तु प्रसिद्ध शिल्पशास्त्रग्नोऽपि आसीत्। यतोऽहि भारतदेशे बेल्जियम् देशस्य दूतवास कार्यलयस्य निर्माणं एतस्य महोदयस्य मार्गदर्शने अभवत्। इति एष​: महानन्दस्य विषयः।

प्रसिद्ध संस्कृतिः सम्पादयतु

एतस्य श्रेष्ठ शिल्पिन:, रङ्गलेपकस्य च विशये नैकानि लघुचित्राणि, साक्श्यचित्राणि च निर्मितानि। अस्य आत्मकथनस्य नाम 'कूर्चनेन सह जीवनम्' (A Brush with Life)

वयक्तिक जीवनम् सम्पादयतु

एतस्य पत्नया: नाम किरण् इति। एक​: पुत्र​: पुत्री द्वयम् इति एतस्य परिवार​:। अयं परिवार​: नव देहली नगरे वसति।

प्रशस्तय​: सम्पादयतु

पद्म विभूशण - १९९९

NDTV भारतवर्ष  व्यक्ति - २०१४

कालिदास सम्मान् - २००७

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Varun583/WEP_2018-19&oldid=437955" इत्यस्माद् प्रतिप्राप्तम्