सदस्यः:Veena.G1910483/प्रयोगपृष्ठम्

रिजीनल रुरल ब्यङ्क्
Regional rural banks

प्रादेशिक ग्रामीण वित्तकोशा: भारतीय व्यावहारिकोपयोगिन: वित्तकोशा:एते सर्वकारीय वित्तकोशा: प्राडेशिकक्षेनेषु कार्यं निर्वहन्ति । एते कोशा: भारतस्य ग्रमिनम् अभिवृदये वित्तीयव्यवहारणां कृते सहकारिण: भवन्ति । एते ग्रामेषु उपनगरेषु नगरेषु च विद्यन्ते । ( प्रा. ग्रा. वि RRBS ) प्रत्येकस्मिन्नपि प्रडेशिक क्षेत्रे एकस्मिन् मण्डले इयो: वा मण्डलयो सर्वकारीयाधीने निर्वहणं कुर्वन्ति । एतेषां इरा बहूनि प्रयोजनानि सन्ति विविधप्रकारै: कार्यं निर्वहन्ति ।

- ग्रामेषु उपनगरेषु च वित्तीयव्यवहाराणां कृते ।
- सर्वकारीयसेवकानां कृते वेतनादिक व्यवहाराणां कृते ।
- भद्रवासेवादि ऋणादान पत्रव्यवहारार्थम् ।
- लगुवित्तीय कोशा: ।

इतिहास:

प्रादेशिक ग्रामीण वित्तकोशा: १९७५ पञ्चसप्तत्यधिकनवदशशततमे वर्षे १९७६ तमे अधिनियमे कृषिकर्म सौलभ्याय ऋणदानार्थं ग्रामीणाभिव्रुद्धर्यं च आरब्धा: । आरम्भे अक्टोबर मासे द्वितीयदिनाङ्के पञ्चवित्तको शा: आरब्धा: । एते नरसिंहं महोदस्य समितिद्वारा श्रीमती इन्दिरागान्धिनायकत्वे ७०% सप्तति प्रतिशतजनसङ्ख्या सौलभ्याय स्थापिता: । प्रथम: प्रा. ग्रा. वि प्रथमाब्यांक उत्तरप्रदेशे मोरदाबाद नगरे प्रधानकार्यालय: स्थापिता: अत्र च पञ्च कोटिरुप्यकाणि निधिरूपेण स्थापितानि । प्रथमा ब्याङ्क सिण्डिकेटबैङ्क द्वारा प्रायोजित: । अन्ये चत्वार: वित्तकोशा: पश्चिम बेङ्गलक्षेत्रे मालडा ग्रामे यूको बैङ्कद्वारा प्रायोजित: गोर ग्रामीण बैङ्क । भारतीय स्तेट बैङ्क द्वारा प्रायोजित: क्षेत्रीय ग्रामीण बैङ्क उत्तराप्रदेशो गोरखपुरे वर्तते । हर्याणाक्षेत्रे पञ्जाब् न्याशनल बैङ्कद्वारा प्रायोजित: इर्याणाक्षेत्रीय ग्रामीण बैङ्क् बिवानी ग्रामे स्थापित: । युको बैङ्क् द्वारा प्रायोजित: अपर: वित्तकोश: राजस्थान राज्ये जयपुर नगरे स्थापित: नागपुर ग्रामीण बैङ्क् नाम्ना ।

एते प्रादेशिक ग्रामीण वित्तकोशा: केन्द्रीय शज्य सर्वकारयो: द्वारा प्रायोजित बैङ्क् द्वारा च क्रमश: पञ्चाशत् प्रतिशतम्, पञ्चदश प्रतिशतम्, पञ्चत्रिंशत प्रतिशतं प्रायोजकत्वे कार्यं निर्वइन्ति

प्रादेशिक ग्रामीण वित्रकोषानां

- ग्रामीण प्रदेशोभ्य: वित्रसम्पन्मूलम् सेवाकरणेन च ग्रामीणप्रदेशानाम् नगराणाम् आन्तर्यं न्यूनीक्रुत्य ।

- प्रादेशिकग्रामीणवितकोषा: लघुकृषका:, अधस्ता जना: (B P L ) कृषका: लघु उद्यमिन: कुशमकर्मिण:, महिला: इत्यादीनाम् सर्वेषाम एकत्रीकरणम् ।

- ग्रामीणप्रदेशेषु उद्यमशीलतापात्रम् सुधारयितुं सहकुर्वन्ति ।

- कृषिवृद्वि:, उपकरणानि , संस्करणम् विपणीनाम् कार्यकलापा: सहकारिसङ्गेभ्य: । कृषकेभ्य: च रुणम जीवनरक्ष्ण्म् इत्यादिभ्य: सहकरणम् कृषे: अबिवृदद्यर्थं कृषकाणां प्रगतये च सहायता निर्वहन्ति ।

- अनेकसार्वजनिक सर्वकारीयेतरक्षेत्रीय वित्तकोषा: कृषकाणां तथा ग्रामीण भाग जनानां लघुवित्तीय अनिवार्यतां पूरयितुं सहकारिण: भवन्ति ।

- न्यून आयविषये लघुग्रामिण प्रदेशान् अन्तर्भावयितुम् च ऋनदानेन सहकारं दातुं निरीक्षन्ते ।

- सहकारिसङ्गा:, कृषिसङ्गा इत्यादिनाम् अभिवृदद्यर्थम् ।

- प्रादेशिकग्रामीणवित्तकोषा: ( R R B 's ) कृषकान न्युनीकुर्वन्ति दुर्बलवर्गेभ्य: ऋणस्योपरि अधिक ऋणांशोन सह दुरुपयोगं कुर्वन्ति ।

रेफरेन्स् - https://en.m.wikipedia.org/wiki/Regional_Rural_Bank

       https://pscnotes.in/regional-rural-banks-in-india-functions-and-importance/