लिटल् आल्बर्ट् प्रतिसंवेदनम् सम्पादयतु

अति प्रसिद्ध प्रतिसंवेदनम् लिटल् आल्बर्ट् अस्ति। येतत् प्रयोस्य विचेष्टा समचेष्टितः (बिहेवियरिस्ट्) बि वाट्सन् अस्ति। वाट्सन् ईवान् पाव्लोवस्य कलासिकल् कण्डिशनिन्ग् प्रयोगस्य कल्पनं चित्व लिटल् आल्बर्ट् प्रतिसंवेदनम् अनुसंचरं क्रुतः। सः भावन प्रतिक्रियां सार्ष्टि करणियं योग्यं इति व्यक्तिक्रुतः ।

पद्धतिः सम्पादयतु

येतत् प्रयोगस्य भागिः आल्बर्ट् नामः एकः शिशुः अस्ति। प्रयोगस्य समये आल्बर्ट् ९ मासः शिशुः। वाट्सन् प्रवर्तस्य मालिक आल्बर्टस्य् अग्रतः अनाव्रुतः। येतत् शुक्ल मूशकः, शाशः, मर्कटि, उपमुखं, प्रज्वलित वार्तापत्रं च परिभवितः। वाट्सन् बालक्स्य प्रतिक्रियं परिग्रुहनं क्रुतः। आदौ आल्बर्ट् भयं न दर्श्ययत्। अग्रिम समये निघातिः सहाये उद्रावः कर्तुं मूशकःअनाव्रुतः। प्रक्रुतिक्रिये आल्बर्ट् उद्रावः श्रुत्व भीतः। प्रश्चात् अनुवारं मूशकः उद्रावेन् सः अनाव्रुतं क्रुत्व कारणात् आल्बर्ट् प्रति समये केवल मूशकं द्रुश्ट्व भीतं अभवत्। आल्बर्ट् केवल मूशकं द्रुश्ट्व उद्रावः विन रुधः।

लिटल् अम्ल्बर्टः कः आपतितः? सम्पादयतु

आल्बर्ट् भिषज्यं पूर्वमेव सः अम्बायुः सह समीरितः अस्ति। कतिपय छिन्तितय आल्बर्ट् शुक्ल पदर्थस्य दरद् दृंहित पुरुषः अभवत्। ७ संवत्सरः पश्चात् हाल् पि परिपिष्टकः समीक्षणे आल्बर्ट् ६ वर्षे (मे मासे -१०-१९२५) म्रुतः इति आरभ्। आल्बर्ट्स्य निज नामः ड्ग्लास् मेरिट् । तस्य मरण कारणं हैड्रोसेफ्लस् - यस्मात् जनने । मनोवैज्ञानिकस्य समीक्षणमेव आल्बर्ट् जीवनस्य दीर्घ वर्तते।२०१२ तमे वर्षे बेक्, आलेन् प्रख्यानं, ड्ग्लास् निरामयः शिशुः न इति। सा वाट्सन् येवं विशये जागरुतः इति प्रत्यायक प्रामाण्य निदर्शितः। येवम् वाट्सन् मृत्युलेखार्पितदानम् उपरि बिम्बित।सः प्रतिसंवेदनस्य नैतिकनियमः न समन्वितः।२०१४ तमे वर्षे बेक्- आलेन् अन्वेषणे अनुपन्यासः आरभ्। ते विलियम् बार्गर् इति नाम् बालक विद्यमान आल्बर्ट् इति उदन्तः।

इवान् पाव्लोव् सम्पादयतु

 

इवान् पाव्लोव् एकः रश्यन् मनोवैज्ञानिकः अस्ति। तस्य जन्म स्थलं रश्या अस्ति। सः २६ सेप्टेम्बर् १८४९ वर्षे अजायतः। तस्य पिता पीटर् पाव्लोव्, माता वार्वर उस्पेन्स्कय​। सः ११ शिशुलः मद्ये वार्द्धक्यम् अस्ति। तस्य प्रिय हव्यासः वाटीक्रिया, तरणम्, गोरोड्की क्रीडा च अस्ति। तस्य औपचारिक शिक्षणं ११ वर्ष्हस्य पूर्वं न आरभत्।अनन्तरम् र्याजन् छर्छ् स्कूल् मद्ये शिक्शण्म् आरम्बं कुरुत​। सेन्ट् पीटर्स्बर्ग् विश्वविध्यानिलये स्नातकोतर पदवीं स्वीक्रुतः । अनन्तर पाव्लोव् तस्य गुरू इलियस् व्योन् क्योन् सः साहाय्यकर्ता अबवत्। तदनन्तरम् सः सैकोलोजिकल् डिपार्ट्मेन्ट् आफ् वेटर्नरि ईन्स्टिट्युट् मद्ये प्रयोगशालस्य साहाय्यकर्ता स्थानं प्राप्तम्।१८७९ तेमे वर्ष्हे, पाव्लोव् मेडिकल् मिलिटरि अकाडेमी मद्ये अन्वेषण कर्य​; कारणात् सुवर्ण्मुद्रा प्राप्य पदव्युत्तर। तस्य वैज्ञानिक व्रित्तीजीवनं अनुष्ठा चोदितः डि आई पिसरेव् , इवान् सेषेनोव् अपि।

 
Ivan Pavlov Laboratory

व्रुत्तिजीवनम् सम्पादयतु

वाव्लोव् १८८४-१८८६ जर्मनी मद्ये अवलोकनम् कार्ये उपस्तब्धः।लेप्जिग् मद्ये अवलोकनम् क्रुतः । नन्तर १८८६ मद्ये रश्या प्रत्यागमनम्। पव्लोव् यूनिवर्सिटि आफ् वार्सा, पोलन्ड् , तोम्स्क् यूनिवर्सिटि सैबीर्या मद्ये मिलितः छेर् आफ् फार्मचोलोज स्थानम् तिरस्क्रुत्य मिलिटरि मेडिकल् अकाडेमि मद्ये फर्मकालोजि प्राध्यापकः स्थानं प्रप्तम्। १८९१ मद्ये सेन्ट् पीटर्च्बर्ग् इन्स्टिट्युट् आफ् ए‍क्स्पेरिमेन्टल् मेडिसिन्, डीपार्ट्मेन्ट् आफ् फिसियोलोजि सांसृष्टिक करणं आमन्त्रितः। १९०४ मद्ये पव्लो नोबेल् प्रैज् अजायतः।तस्य प्रयोओग्शाल  प्र्योग कारणात् प्शुः परिपूर्णितः। १९२३ मद्ये सः प्रयोग् कारणात् पशु बलिं न करोति इति अवदत्। मरण्म्

तस्य मरणं तस्य ८६ वर्ष्हे डबल् निमोनिया कारणात् २७ फेब्रवरि १९३६ मद्ये अभवत्।तस्य परिभूष्प कारणात् तस्य प्रयोगालय सङ्ग्रहालयः इति पालितः