सदस्यसम्भाषणम्:1931153 Samskruthi.K/प्रयोगपृष्ठम्

Bhartanatyam

, नृत्यरूपकं इत्यादिकं दृष्यकलाः एव बहू प्रख्यातं तथा बहू प्रभावयुतम् सम्पर्क माध्यमः मनोरञ्जना माध्यमः च आसीत्।

भरतनाट्यम् सम्पादयतु

अतः एतत् शास्त्रम् नात्यवेदः इत्येव सुविख्यतम् रसनुभवं अपि अत्र शक्यते।

अभिनयः

नन्दिकेश्वरस्य अभिनयदर्पणे एवः अकथयत्,

आंगिकं भुवनं यस्य वाचिकं सर्ववाङ्ग्मयम् । आहार्यं चन्द्रतारादि तं नुमः सात्विकं शिवम् ।। चतुर्विध अभिनयाः ते

१)आङ्गिकाभिनयः २)वाचिकाभिनयः ३)आहार्याभिनयः ४)सात्विकाभिनयः

आङ्गिक अभिनयमित्युक्ते शारीरिक अभिनयः। शारीरिक नाटकस्य सहायेन एवम् कर्तुम् शक्यते। वाचिक अभिनयः इत्युक्ते संभाषणस्य अभिनयः , अत्र साहित्यस्य सहायेन इत्युक्ते कविता नाटकम् इत्यादिनम् सहायेन एतत् कर्तुम् शक्यते। आहार्यभिनय: नाम वस्त्रभरणानि। कङ्कणम् कण्ठ हारः , इत्यादिकं आभरणानाम् सहायमपि अभिनाये आवश्यकम्।

सात्विक अभिनयः इत्युक्ते भावयुक्त अभिनयः। आङ्गिक अभिनये त्रिविधा: सन्ति।

ते, अङ्ग प्रत्यङ्ग उप अङ्ग

अङ्ग प्रमुकाङ्गाः षड् सन्ति, नाम्ना, शिरम्, हस्ताः, कटी, वक्षस्तलम्, पादाः च । कण्ठ: अत्र अन्तर्भवति इति केचन लेखकस्य अभिप्रायः।

प्रत्यङ्गा: अत्र अपि षड् अङ्गाः अस्ति। ते स्कन्धाः, बाहुः, उदरः, पृष्टः, वत्सीय, ग्रीवः च।

उपङ्गः केवल स्कन्धाः एव उपाङ्गः इति केचन विद्वांसस्य अभिप्रायः। नन्दिकेश्वरस्य अभिनय दर्पणस्य अनुसारेण उप अङ्गा: नेत्राः, भृकुटिः, भ्रू:, कपोलः, नासिकः, हनुक:, ओष्ट:, जिह्वा, मुखम् च। ते द्वादश अङ्गा: सन्ति।अत्र अन्य अङ्गाः पादुकामूलम्, , नूपुर, अङ्गुल्यः च। ते शास्त्रे डा पी रामचन्द्र शेकर महोदयः विचारयति।

सदस्य "1931153 Samskruthi.K/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ