सदस्यसम्भाषणम्:AUPRIYA SANS/प्रयोगपृष्ठम्

— Wikipedian —
सञ्चिका:R.k.narayan.jpg
जन्म R.K.NARAYAN
राष्ट्रियत्वम् भारतीयम्
देशः भारतं
रुचयः, इष्टत्मानि, विश्वासः
पुस्तकानि माल्गुडि डेस्


विषय वर्णन
शीर्षिका माल्गुडि डेस्
लेखक आर्.के.नारायण्
देश भारतम्
प्रकार कथासाहित्य
प्रकाशक समय १९४३
पत्राणि १५०
प्रकाशक माध्यम कागदमुद्रितम्
प्रकाशक सम्स्था इन्डियन् थोट् पुब्लिकेशन्


कथावस्तु


"माल्गुडि डेस्" कथा २३ हास्य कथाया: सन्कलनम् अस्ति। इत्यासह रचयित: अस्ति आर्.के.नारायण् महोदय:। कथा सरयू नदीतटे स्तिथा माल्गुडि नाम एक कल्पित नगरे अस्ति। एष: ग्राम: काल्पनिक: इति न भास्यति,परन्तु दक्षिनण भारतस्य किमपि ग्राम: इति भासयति। कथामद्ये कोSस्पि पात्र: त्वमेव इति भास्यति।एतदेव एहास्यह कथाया:यश: अस्ति। "माल्गुडि डेस्" कथा सामन्य विषयम् त्यक्त्वा स्वप्न सद्रुशम् भवति।एकैक कथा अपि मानव संबन्धम्,मूढ प्रतीत्यम् वर्ण्यति। सर्वा: कथा: साद्रुशं सन्ति भास्यति।परन्तु,एकैक कथा अनन्या अस्ति।एता: कथा: जनानाम् जेएवने विद्यमानम् घटानाम् सविवरम् वर्ण्यति। अत: अत्त्युत्त्मम् भवति।एता: कथा: क्षणमात्रमेव श्रोत्रुम् पात्रान् मध्ये बान्धव्यम् निर्माणम् कुर्वन्ति। एता: कथा:अजीव् पर्यन्तम् स्म्रुति पतले स्थिथ्यति।त्वम् एता:कथा: तव सामध्ये अपि नयति।दारिद्र्यग्रस्थ,जनपदध्वम्सनीय भारतीय ग्रामानम् उत्तम गुणा: एतासु कथासु वर्णयत:सन्ति।कापि कथा सम्पूर्णा न भवति।आर्.के.नारायण् महोदय:कथानाम् अन्त्ं अस्माकम् कल्पनयै एव त्यजति। किमर्थम् इत्युक्थे आर्.के.नारायण् महोदय: दौर्भाग्य: म्रुत: अस्ति।

सदस्य "AUPRIYA SANS/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ