सदस्यसम्भाषणम्:Apoorva.hebbar01/प्रयोगपृष्ठम्

प्रदूषणम् : प्रदूषणं नाम पर्यावरणस्य मलिनीकरणम् अस्ति। एतद् प्रदूषणं चिन्ताजनकं अस्ति। कानिचिद् प्रदूषणानि ऐश्वरीयप्रदूषणानि सन्ति। एवं च कानिचिद् प्रदूषणानि मानवेनोत्पादितानिसन्ति। प्राकृतिद्वारासर्जितं प्रदूषणं प्राकृतिकप्रदूषणं कथ्यते। ज्वालामुखीप्रस्फोटनेन वनेषु दावानलाग्नेन च प्रदूषणं जायते। पर्वतेभ्यः निःसृताः नद्यः विविधखनिजपदार्थान् जलप्रवाहेण सह आनयन्ति, एते पदार्थाः गंधयुक्ताः भवन्ति, तेन जलेsत्रेपि प्रदूषणं भवति। अस्य प्रदूषणस्य प्रभावः दीर्घकालान्तरेsनुभूयते। मानसर्जितप्रदूषणे वायुजलभूमिध्वनिगगनप्रदूषणमायाति। विविधयन्त्रालयौद्योगिकक्षेत्रैः वायुजलध्वनिषूत्पन्नं प्रदूषणं मानवसर्जितमस्ति। अवकाशीप्रदूषणस्यापि सर्जकः मानवः अस्ति। ई.स. १९८४ तमे वर्षे भारतस्य भोपाल (गैस) वायुदुर्घटना एवं ई.स. १९८६ तमे वर्षे रशियादेशस्य चर्नोबिल अणुदुर्घटनेमे मानवसर्जित प्रदूषणस्योदाहरणे स्तः।

सदस्य "Apoorva.hebbar01/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ