सदस्यसम्भाषणम्:Bhavana H N 1810481/प्रयोगपृष्ठम्

— Wikipedian —
नाम यक्षगान
जन्म आट
1556 CE
देशः  [[|]]
निवासः कर्णतकस्य दक्षिण कन्नड उत्तर कन्नड जिल्लाः , केरलस्य कासरगुडु जिल्ला

यक्षगान:

यक्षगान: एक: ऐतिहासिक भारतीय रङ्ग आकार: अस्ति | यक्षगान नृत्य: कर्नाटक राज्यस्य दक्षिण कन्नड, उत्तर कन्नड, उदुपि, शिवमोग्ग, चिक्कमगलुरु जिल्लाया: च , उत केरल राज्यस्य कासरगॊदु जिल्लाया:, नृत्या, सङ्गीत:, गोष्ठ:, वेषभूषा, रङ्ग शैली च अस्ति | एष: अनन्य रीति आकार: च अस्ति | यक्षगानः " वैष्णव भक्थि मूव्मेन्ट् " इत्यस्य प्रभाविथः अस्ति | कदाचित् तुलु भाषये "आटः" इथि प्रसिद्धः |

पदस्य आदिः सम्पादयतु

यक्षगान पदस्य अर्थ: इति अस्ति - "गान" पदस्य अर्थ: "सङ्गीत:" ,"यक्ष" पदस्य अर्थ: "प्राण" इति | यक्षगान: केलिके, आट, बयलाट, दसवतर, इति नमनां प्रसिद्ध: अस्ति | यक्षगानः "आटः" इत्यपि प्रसिद्धः अस्ति | यक्कलगान इथि पदः, यक्षगान पदस्य संबन्धः न अस्ति इति |

संगीत शैलिः सम्पादयतु

यक्षगाने भिन्नः संगीतः अस्ति, करनाटिक् संगीतस्य, हिन्दुस्तान् संगीतस्य च विभिन्नाः | संगीतस्य पूर्वजः सामान्यः अस्ति परन्थु सामान्यान्वयः न अस्ति |

बीनाः :- मद्डले ताल चण्डे

यक्षगान विधः सम्पादयतु

मूदलोपय यक्षगान पदुव्लोपय यक्षगान तेन्कुतित्तु बदगुतित्तु बदबदगुतित्तु / उत्तर कन्नदतित्तु


यक्षगानस्य प्रमुका: अंशा: सम्पादयतु

• प्रकटीकरण

• पात्रधारा:

• वेशभूषण

• भागवत

• वाङ्गय


प्रमुख यक्षगान मेला: सम्पादयतु

• श्री अन्नपूर्णेश्वरी यक्षगान भॉर्द् तोल्ल्स

• श्री दुर्गपरमेश्वरी दशावतार यक्षगणा भॉर्द् , मन्दर्थि

• श्री इदगुन्जि महागनपथि यक्षगणा भॉर्द् केरेमने केरेमने मेल

• श्री गुरुनरसिंह कृपा पोसिता यक्षगणा भॉर्द् , सलिग्रम

• श्री कलाधर यक्षरन्गाय , जलवल्ली


कलाविदाः सम्पादयतु

सःस्राधि कलाविदाः यक्षगानं करिश्यताम् | कश्चित् प्रसिद्धाः कलाविदाः मत्ति सुब्ब रो, सिद्दकत्ते चेन्नप्प शेत्त्य, चित्तानि रामचन्द्र हेगडे, नरनप्प उप्पूर, कलिङ्ग नावड, ऐरोद्य गोविन्दप्प, बन्नाद महालिङ्ग च अस्ति |


रेफरेन्स् सम्पादयतु

https://en.m.wikipedia.org/wiki/Yakshagana

सदस्य "Bhavana H N 1810481/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ