सदस्यसम्भाषणम्:ChethanaRS1831155/प्रयोगपृष्ठम्

रुक्मिणी देवी अरुण्डेल्
Rukmini Devi.jpg
रुक्मिणी देवी अरुण्डेल्
जन्म रुक्मिणी देवी नीलकंठ शास्त्री
फलकम्:२९/०२/१९०४
मदुरै, मड्रास् प्रेसिडेन्सि, ब्रिटीष् इन्डिया
मृत्युः फलकम्:२४/०२/१९८६
चेन्नै, तमिल् नाडू, इन्डिया
देशीयता भारतीया
सक्रियतायाः वर्षाणि १९२०-१९८६
शीर्षकम् राज्य सभायाः सदस्या
नियमः ०३/०४/१९५२ - ०२/०४/१९६२
भार्या(ः) जार्ज् अरुन्डेल् (वि. १९२०)
पितरौs
  • श्री नीलकंठ शास्त्री (father)
  • शेशम्मल् (mother)


रुक्मिणी देवी अरुण्डेल् सम्पादयतु

रुक्मिणी देवी नीलकंठ शास्त्री इति तस्याः जन्मनाम आसीत्। सा एका भारतिय तियोसोफिस्ट्, भारतनाट्यं नर्तकी अपीच पशूनां मूलाधिकारेभ्यः कल्याणाय च कार्यकर्त्री आसीत्। सा देवदास्यानां सादिर् नाट्यात् अद्यस्य भारतनाट्यस्य रूपे उज्जीवति स्म। सा पारंपरिक भारतीय कलानां शिल्पकलायाः च प्रतिशमयति स्म। यत् समये भारतनाट्यं एका अश्लीलकला इति नाम्ना परिमृश्यते, तत् समये सा भारतनाट्यस्य वेत्ता आसीत्। सा चेन्नै नगरे १९८६ वर्षे फेब्रवरी मासे चतुर्विंशति दिने मृता अभवत्।


सा १९५५ वर्षात् आरभ्य एकत्रिंशत् वर्षायाः काले अन्तरराष्ट्रीय शाकाहारिन् संघस्य उपाध्यक्षा आसीत्। १९७७ वर्षे श्री मोरार्जी देसाई तस्यां राष्ट्रपति पात्रप्रेषणं नियोजयं कर्तुं उपदीयते परंतु सा इदं न स्वीकृतवती स्म। भारतीय इतिहासे सा प्रथमा महिला अस्ति या राज्यसभायै सदस्या भवितुम् नामनिर्देशा अभवत्, एकदा एप्रिल् १९५२ वर्षे अपिच पुनः १९५६ वर्षे। यदा सा राज्य सभायाः परिसभ्या अभवत् तदा सा भारतीय पशूनां कल्याण कर्मसम्पादिकायाः अध्यक्षा १९६२ वर्षे अभवत्।

रुक्मिणी देवी १९०४ वर्षे फेब्रवरी मासे एकोन त्रिंशत् दिवसे मदुरै नगरे जन्मम् अलभत। तस्याः जनकः श्री नीलकंठ शास्त्री आसीत्। सः पब्लिक् वर्क्स् विभागे अभियन्त्री अपिच पण्डितः आसीत। देव्याः माता शेशम्मल् आसीत्। सा संगीत विप्रा आसीत्।


तस्याः पिता १९०१ वर्षे तियोसोफिकल् समाजं प्रवेशयते स्म। सः डा. आॅनी बेसन्तायाः उपासकः अभवत्। तदनन्तरं तस्य सेवानिवृत्ति अभवत्। सः चेन्नै नगरं गन्तुं निश्चयं करोति स्म। यदा ते आद्यार्, चेन्नै नगरम् अगच्छः, तदा देवी जार्ज् अरुण्डेल् मिलनम् अकरोत्। सः एकः प्रस्सिद्धः ब्रिटिश् तियोसोफिस्ट्, डा. एनी बेसन्तायाः निबिड पार्षद च आसीत्। अनन्तरं सः वारणासि नगरस्य सेन्ट्रल् हिन्दू काॅलेजस्य प्रचारयः अभवत्। १९२० वर्षे ते द्वे विवाहं कुरुतः स्म। परिग्रहात् नन्तरं सा लोकयात्रा करोति स्म।


सा बहूनि सहतियोसोफिस्ट्स् परिचयं करोति स्म। तस्याः नूतन मित्राणि वर्धयिता मरिया मोंटेसरि, कवि जेम्स् कसिन्स् इत्यादिः आसन्। १९२३ वर्षे सा 'आल्-इन्डिया फेडरेशन् आॅफ् यंग् तियोसोफिस्ट्स्' इति नाम्ना संघस्य श्रेष्ठिन् अभवत्। १९२५ वर्षे सा 'विश्व फेडरेशन् आॅफ् यंग् तियोसोफिस्ट्स्' इति नाम्ना संघस्य प्रधान सदस्या भवति स्म। १९२८ वर्षे सा आना पाव्लोवा इति नाम्ना विश्रुता रश्यन् बेलरिनायाः नर्तनं अपश्यत्। तदनंतरं सा क्लियो नोर्डी इति नाम्ना पाव्लोवायाः नेतृ सोलो नर्तक्यै समीपे नृत्यम् अधिगच्छति स्म।


कलाक्षेत्र सम्पादयतु

 
बेसन्त् नगरे कलाक्षेत्र अकाडेमी अधिकार


१९३३ वर्षे देवी मद्रास् संगीत अकाडेम्याः वार्षिक सम्मेलने सा सादिर् नाट्यस्य प्रदर्शनं प्रथमा अदृष्यत्। तदनन्तरं सा मैलापुर गैरी अम्मायै पन्दनल्लूर् मीनाक्षी सुन्दरं पिळ्ळै अम्मायै च नृत्यम् अधिगातः। ई कृष्ण ऐयर् तस्यै तस्याः कलापरिशीलने सहायम् अकरोत्। देव्याः प्रथम नृत्यप्रदर्शन १९३४ वर्षे आसीत्।


१९३६ वर्षे जनवरी मासे सा तस्याः प्रेष्ठेन सह कलाक्षेत्रा नृत्य संगीत च अकाडेमी आद्यार् नगरे सदेशे प्रारभत। १९६२ वर्षे ते तिरुवण्मियूर् अगच्छताम्। अधुना एतत् एका महा प्रसिद्ध विद्यालय अस्ति। कलाक्षेत्रायाः कतिचन निपुण विद्यार्थिनः राधा बर्नायर्, शारदा हाफ्मन्, अंजलि मेहर्, कमलादेवी चट्टोपाध्याय, संजुक्ता पाणीग्रही, सी वी चन्द्रशेखर्, यामिनी कृष्णमूर्ति लीला साम्सन् च सन्ति।


पुरस्काराणि सम्पादयतु

प्रशस्ति वर्ष
पद्म भूषण १९५६
संगीत नाटक अकाडेमी प्रशस्ति १९५७
संगीत नाटक अकाडेमी गोष्ठी १९६७
विश्व भारती विश्वविद्यालयात् देशिकोत्तम पुरस्कार १९७२
भारतीय पशूनां कल्याण कर्मसम्पादिकायाः प्राणी मित्र पुरस्कार १९६८
क्वीन् विक्टोरिया रजतपदक
मध्य प्रदेश राज्यस्य शासनात् कालिदास सम्मान् १९८४
डबल्यू एफ् पी ए, दि हेग् माननपुटे संकल
युनैटड् स्टेट्स् आफ् अमेरिका देशस्य वेन् स्टेट् विश्वविद्यालयात् ओनररी डाक्टरेट् उपाधि
लास् एंजलिस् मानित सारणाः
कलाक्षेत्र प्रतिष्ठायाः रुक्मिणी देवी अभिज्ञा कलोत्सव २०१६
सदस्य "ChethanaRS1831155/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ