सदस्यसम्भाषणम्:Nivetha.V/प्रयोगपृष्ठम्

मम नाम निवेता अस्ति। मम पितरौ नाम मुर्ति लक्ष्मि च। मम भ्रातः नाम अरविदः अस्ति। अहम् क्रैस्त् विश्वविद्यलये पठामि। मम कक्षः प्रथमा बि.काम् इ अस्ति। मम प्रिय भोजनम् दोसा अस्ति। अहम् बेङलुरु नगरे वसामि। मम प्रिय क्रिडा पदकन्दुकः अस्ति। मम प्रिय देवः गणेशः अस्ति। मम प्रिय पुष्पम् कमलम् अस्ति।

अथ अस्वामिविक्रयः सम्पादयतु

नारदः‌ - निक्षिप्तम् वा परद्रव्यम् नप्टं लब्ध्वा अपह्रत्य वा। विक्रीयते असमक्षं यत् ग्नेयो अस्वामिविक्रयः॥ मनुः - अस्वामिना क्रुतो यस्तु क्रयो विक्रय एव वा। अक्रुत: स तु विग्नेयो व्यवहारे यथा स्थितिः॥ मनुः- विक्रीणीते .... तः। द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्॥ याग्नवल्क्य: - विक्रेतुर्वचनाच्छु .... विक्रयी। विक्रेतु: सन्निधो बृहस्पति: - अविनातक्रयात्क्रीतं .... मृत:। स्वामी दत्वा अर्घमूल्यं .... धनम्॥ याग्नवल्क्य: - विक्रेतुर्दर्शनाच्छुद्धि: स्वामी द्रव्यं न्रुपो दमम्। क्रेता मूल्यमवान्पोति तस्माध्यस्तस्य विक्रयी॥ कात्यायन: - अस्वामिविक्रयं दानमार्धि च विनिवर्तयत् मनुः- विक्रीणीते परस्य स्वं य: अस्वामी स्वाम्यसम्मत:। न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम्॥ द्रव्यमस्वामिविक्रीतं प्राप्य स्वामी तदाप्नुयात्। प्रकाशऋयत: शुद्धि: क्रेतुस्तेयं रह्:क्रयात्॥ याग्नवल्क्य: - स्वं लभेतान्यविक्रीतं क्रेतु: दोषे प्रकाशिते। हीन्द्रोहे हीनमूल्ये वेलाहीने च तस्कर:॥ स्मृत्यन्तरे - प्रकाशं वा क्रयं कुर्यान्मूल्यं वापि समर्पयत्। मूल्यानयनकालश्र्च देयस्तत्रार्थसंख्यया॥ कात्यायन: - असमाहार्यमूमस्तु क्रयमेव वेशोधयेत्। विशोधिते क्रये राजा वक्तव्य: स न किंचन॥ प्रकाशं च क्रयं कुर्यात् साधुभि: मन्तिभि: स्वकॅ:। न तत्रान्या क्रिया प्रोक्ता दैविका न च मानुषी॥ बृहस्पति: - अन्तर्गृहे बहिर्ग्रामादुपांशु श्तयोजनात्। हीनमूल्यं भयक्रीतं विग्नेय: अस्वामिविक्रय:॥ बृहस्पति: - अविग्नाततया क्रीतं विक्रेता यत्र वा मृत:। स्वामी तदर्धे मूल्यं तु प्रगृह्रीत स्वकं धनम्॥ मरीचि: - अविग्नातविशेषत्वात् यत्र मूल्यं न लभ्यते। हानिस्तरत्र समा कल्प्या क्रेतृनाष्टिकयोर्द्वयो:॥ मनुः- विक्रीणी .... नम्। अनुपस्थापन्यमुल्ययम्ंक्रयंवाप्य्नुशोधयन्। यथभियोगम्धनिनेधनंदाप्योदनंचसः। ह्रत्ंप्रण्स्टम्योद्रवम्परहस्तदवम्नुयथ्। अनिवेधन्रुपेदन्दचःसतुशन्वव्तिंपानान्। अपहर्योभवेचैषसन्वयहशत्चतंधनं। निर्णवयोनपहरप्रप्तहस्यचोउरकिल्बिशम्। अनेनविधिनाशास्यःकुर्वत्रस्वमिविषयं। अग्नानग्ननपुर्वतूचोरवन्दमहर्ति। द्रवव्यंस्वमिविकितमप्राप्यस्वामितदप्नुयात। अस्वम्यनुमताःरसाधस्तचजनद्रोहः। हॆनमुल्यमेवमायाम्क्रॆनम्स्तहोशभाग्भवेत्। येतदपिकाल्यनीयत्वेनह्रुष्यथे। परंतुयामीथाक्षरयंमानविचेत्वेनउधरेयथे।मुद्रेथमनैहेदृष्यथे। अवःयोंमनु१७८। योनपसरं१७८। द्रव्यंख। श्रीतदख। ग्रतःख। विक्रियोवींतुयःक्रेतुभुक्तिंयोगयांनासाधयेत्। सतस्मैतद्वनम्दद्यादन्यथाचोरदन्दभाक्। दथक्रेथमेधनम्तुविरोधेनिष्क्रियेभवेथ् क्षेत्रंतत्ससहरुशम्दद्यदसक्तःतुश्तिमवहेत्। अनात्मेयस्यविक्रेथगृहक्षेत्रदेक्स्यतु। क्षेत्रंतत्सदशंदद्यथ्गमूल्यंवाक्रेथुरिच्य। असंप्रत्यपुर्वंयःक्रयधैरुपपदयेथ्। सतस्मैतद्वनंददतःमुल्क्यंवाक्रेतुरिच्य। कामकारेतत्समम्वाक्षेत्रदिकंददतः। अकामकरेनतत्कल्व्यहियमनमुल्यम्वातत्सहशम्वाददातः, नदण्डं।

सदस्य "Nivetha.V/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ