जन्म- (१९४०):

योगदानानि:

  यामिनी   ' पूर्णतिलका '    कृष्णामुर्थिः    सुप्रसिद्धाः   भरतनठ्य    कलाकारिणी |अयं नर्तकी     यामिनी    कृष्णामुर्थिः     इत्यपि     प्रसिद्धा | अयं भरतनठ्यस्य   प्रधान    प्रवर्तिका   ,प्रचारिका   इति    परिगण्यते |
एषः   १९५७   वर्षे    सप्तदश   वर्षवयसि       नठ्य    प्रदर्शनेन   स्व     नृत्यकलाप्रवृतिं    समारब्धावति |

अस्थाः अत्यध्बुथ नात्यवृतिः भारतसर्वकारेण अपि अभिज्ञान | अयं च पद्मभूषणं इत्यादि बिरुदै संम्मातिता | जीवनं: सुप्रसिद्धा भरतनठ्यनर्तकी यामिनी क्रिश्नमूर्थि: भारतीय नर्तकीषु अन्यतमा | अयं १९४० वर्षे आन्द्रदेशे मदनपल्ली पत्तने एकस्याः पोय्व्र्णंयः रात्रो सज्जातः |

 अस्याः    पितामहः    सुप्रसिद्धः   उर्दूकविह्    एतस्ये     यामिनी   पूर्णतिलका    इति    नाम    प्रदत्तवान |   अस्य    नामनः 
  'पूर्णचन्द्रस्य    कान्तिरेखा'   इथ्यार्थः |  बल्यदारभ्य   अस्याः  नाठ्ये   
 अत्यन्तासक्तिः   आसीत |

शिक्षणं :

यामिनीक्रिश्नमूर्थि:    चेन्नै   नगरे   कलाक्षेत्र   पाठशालायां   श्त्रिमत्यः    रुक्मिनिदेवि   अरण्देल्    महोदयायाः    नाठ्ये    प्रदमिकशिक्ष्नम्   प्रप्यवति |

ततः परम् सुप्रसिद्ध गुरुभिः कन्चिपुरं एल्लप्प पिल्लै , तन्जवुर कृष्णप्प पिल्लै इथ्यदिभिः इथं प्रवृद्धः | वेदान्तं लक्ष्मिनरयनशस्त्रि ,चिन्ताक्रिश्नमूर्त्य्ह् ,पसुमर्ति वेनुगोपल शर्मा इत्यदिभ्यः कुचिपुडि नात्यं अभ्यसितवति |


यामिनी - गुरुपड्कचरन दासः केलूचरनमहापात्रह् इत्योताभ्यां ओडिस्सि नृत्यमपि अभ्यसितवति | यामिनी क्रुष्णमुर्थ्यः १९५७ वर्षे सप्तदशवर्षे चेन्नै नगरे स्वप्रथामं नृथ्यप्रदर्ष्णं कृतवती | प्रदर्षनादारभ्य सा स्वयं कृत आगिकेनम् अध्भुतम् नाट्यं प्रदर्शितवती | सा त्रयॊह् वर्शाणामेव अध्भुत प्रदर्शनानि दत्वा नत्यकलकरिणॆषु अन्यतमा जाता |

अस्याः नाट्यप्रदर्शनानि अस्तै रास्ट्रीय अन्तररास्ट्रीय स्तरेषु यशः प्रापितानि | यामिनी भारतस्य अत्यन्त प्रशस्त नर्तकी इति च अभिज्ञायते|

सदस्य "Samireddi.harika/WEP 2018-19" के सदस्य पृष्ठ पर वापस जाएँ