सदस्यसम्भाषणम्:Shilpabs/प्रयोगपृष्ठम्

                                                                           मनुस्मृतिरीऽपा ब्रम्हचारिधर्माः 


'Buddha's First Sermon', chlorite statue from India, Pala dynasty, 11th century, Honolulu Academy of Arts Valmiki Ramayana मनुमेकाग्रमासीनमभिगम्य महर्षयः । प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥ १ ॥

भगवन्सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवाणां च धर्मान्नो वतुमर्हसि ॥ २ ॥

त्वमेको ह्चस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्वार्थवित्प्रभो ॥ ३ ॥

स तॅः पृष्टस्तथा सम्यगमितॉजा महात्मभिः । प्रत्युवाचाच्र्य तान्सर्वान् महर्षीञयतामिति ॥ ४ ॥

आसिदिदं तमोभूतमप्रतमलक्षणम् । अप्रतव्र्यमविञेयं प्रसुप्तमिव सर्वतः ॥ ५ ॥

ततः स्वयंभूर्भगवानव्यतुो व्यज़्जयन्निदम् । महाभूतादि वृतॉजाः प्रादुरासीतमोनुदः ॥ ६ ॥

योऽसावतीन्द्रियग्राह्चः सूक्ष्मोऽव्यतः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयमुदूभॉ ॥ ७ ॥

सोऽभिध्याय शरीरात्स्वात्सिसृ क्षुर्विविधाः प्रजाः । अप एव ससर्जादॉ तासु बीजमवासृजत् ॥ ८ ॥

तदण्डमभवद्धॅमं सहस्त्रांषुसमप्रभम् । तसिमज़्जजे स्वयं ब्रह्मा सर्वलोकपितामह्ः ॥ ९ ॥

आपो नारा इति प्रोतु। आपो वॅ नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ १० ॥

यतत्कारणमव्यतुं नित्यं सदसदात्मकम् । तदिूसृष्टः स पुरुषो लोके ब्रह्मेति कीत्र्यते ॥ ११ ॥

तस्मिन्नण्डे स भगवारुषित्वा परिवत्सरम् । स्वयमेवात्मनो ध्यानातदण्डमकरोद्दिूधा ॥ १२ ॥

ताभ्यां स षकलाभ्यां च दिवं भूमि च बिर्ममे । मध्ये व्योमे दिषष्वाष्टावपां स्थानं च शाष्वतम् ॥ १३ ॥

उदूबर्हात्मनश्चॅव मनः सदसदात्मकम् । मनसश्चाप्यहंकारमभिमन्तारमीश्वरम् ॥ १४ ॥

माहान्तमेव चात्मानं सर्वानि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनॅः पज़्चेन्द्रियाणि च ॥ १५ ॥

तेषां त्ववयवान्सूक्ष्मान्षण्णामप्यमितॉजसाम् । सन्निवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ १६ ॥

यन्मूत्र्यवयवाः सूक्ष्मास्तस्येमान्याशयन्ति षट् । तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥ १७ ॥

तदाविशान्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवॅः सूक्ष्मॅः सर्वभूतकृदव्ययम् ॥ १८ ॥

तेषामिदं तु सप्तानां पुरुषाणां महॉजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाह्चयम् ॥ १९ ॥

आघाघस्य गुणं त्वेषामवाप्नोति परः परः । यो यो यावतिश्चॅषां स स तावद् गुणः स्मुतः ॥ २० ॥

सर्वेषां तु स नामानि कर्माणि च पृथवपृथक् । वेदशब्देभ्य एवादॉ पृथवसंस्थाश्च निर्ममे ॥ २१ ॥

कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यजं चॅव सनातनम् ॥ २२॥

अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह् यजसिद्धयर्थमृग्यजुः सामलक्षणम् ॥२३॥

कालं कालविभतीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागराज़्छॅलान्समानि विषमाणि च ॥२४ ॥

तपो वाचं रतिं चॅव कामं च क्रोधमेव च । सृष्टिं ससर्ज चॅवेमां स्त्रष्टुमिच्छन्निमाः प्रजाः ॥ २५ ॥

कर्मणां च विवेकार्थं धर्माधर्मॉ व्यवेचयत् । दून्दुैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः ॥ २६ ॥

अपव्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धमिदं सर्व संभवत्यनुपूर्वशः ॥ २७ ॥

यं तु कर्मणि यस्मिन्स न्ययुड्तु प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ २८ ॥

हिंस्त्राहिस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । यघस्य सोऽदधात्सर्गे ततस्य स्वयमाविशत् ॥ २९ ॥

यथर्तुलिड़गान्यृतवः स्वयमेवर्तुपर्यये । स्वानि स्वान्यभिपघन्ते तथा कर्माणि देहिनः ॥ ३० ॥

लोकानां तु विवृद्धचर्थं मुखबाहूरुपादतः । बाह्मणं क्षत्रियं वॅश्यं शूद्रं च निरवर्तयत् ॥ ३१ ॥

दिूधा कृत्वऽत्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां च विराजमसृजत्प्रभुः ॥ ३२ ॥

तपस्तप्तवासृजघं तु स स्वयं पुरुषो विराट् । तं मां वितास्य सर्वस्य स्त्रष्टारं दिूजसतमाः ॥ ३३ ॥

अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतिन्प्रजानामसृजं महर्षीनादितो दश ॥ ३४ ॥

मरीचिमत्र्यड़गिरसॉ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ ३५ ॥

एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः । देवान्देवनिकायांश्च महर्षीश्चामितॉजसः ॥ ३६ ॥

यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान्सर्पान्सुपर्णांश्च पितॄणां च पृथग्गणान् ॥ ३७ ॥

विघुतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उत्कानिर्घातकेतूंश्च ज्योतींष्युज़्चावचानि च ॥ ३८ ॥

किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङमान् । पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ ३९ ॥

कृमिकीटपतङांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ ४० ॥

एवमेतॅरिदं सर्वे मन्नियोगान्महात्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङमम् ॥ ४१ ॥

येषां तु याघ्शं कर्म भूतानामिह कीर्तितम् । ततथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ ४२ ॥

पशवश्च मृगाश्चॅव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ ४३ ॥

अण्डजाः पक्षिणः सर्पा नर्का मत्स्याश्च कच्छपाः । यानि चॅवंप्रकाराणि स्थलजान्यॉदकानिं च ॥ ४४ ॥

स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किंचिदीघ्शम् ॥ ४५ ॥

उद्भिजाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुषुष्पफलोपगाः ॥ ४६ ॥

अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।। पुष्पिणः फलिनश्चॅव वृक्षास्तूभयतः स्मृताः ॥ ४७ ॥

गुच्छ्गुल्मं तु विविधं तथॅव तृणजातयः । बीजकाण्डरुहाण्चेव प्रताना वल्लय एव च ॥ ४८ ॥

तमसा बहुरुपेण वेष्टिताः कर्महेतुना । अन्तः संजा भवन्त्येते सुखदुःखसर्मान्विताः ॥ ४९ ॥

एतदन्तास्तु गतयो ब्रह्माघाः समुदाहुताः । घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि ॥ ५० ॥

एवं एर्वं स सृष्टवेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ ५१ ॥

यदा स देवो जागर्ति तदेदं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ ५२ ॥

तस्मिन्स्वपति सुस्थे तु कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ ५३ ॥

युगपतु प्रलीयन्ते यदा तस्मिन्महाल्मनि । तदायं सर्वभूतात्मा सुखं स्वपिति निर्वुतः ॥ ५४ ॥

तमोऽयं तु समाशित्य चिरं तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ ५५ ॥

यदाणुमात्रिको भूत्वा बीजं स्थास्त्रु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्तिं विमुज्चति ॥ ५६ ॥

एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् । संजीवयति चाजस्त्रं प्रमापयति चाव्ययः ॥ ५७ ॥

इदं शास्त्रं तु कृत्वासॉ मामेव स्वयमादितः । विधिवद्ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ ५८ ॥

एतदूोऽयं भृगुः शास्त्रं शावयिष्यत्यशेषतः । एतद्धि मतोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ ५९ ॥

ततस्तथा स तेनोतो महर्षिर्मनुना भृगुः । तानब्रवीघ्षीन्सर्वान्प्रीतात्मा शूयतामिति ॥ ६० ॥ Duryodhana choose Dronacharya as commander in chief. jpgg

सदस्य "Shilpabs/प्रयोगपृष्ठम्" के सदस्य पृष्ठ पर वापस जाएँ