सम्भाषणम्:कर्नाटकराज्यॊत्सवः

कर्णाटकराज्यं कन्नडभाषायां कर्नाटक इति कथ्यतॆ इत्यतः अत्र जनाः एवम् अन्विष्यन्ति । अतः एतत् रक्षणीयमस्ति । पुनर्निर्देशनं यावन्ति क्रियते चेदपि तत्र कोपि दोषः नास्ति । तेन कस्यापि हानिः अपि नास्ति । अतः पुनर्निर्दिष्टानि पृष्ठानि निष्कासनाय कदापि निर्दिष्टव्यानि न सन्ति ।

नमामि । मम आशयः अस्ति अत्र मात्रादोषः अस्ति । कर्णाटकरोज्योत्सवः, कर्णाटकोत्सवः वा भवतु । परन्तु मात्रा दोषयुक्तपृष्ठं न भवतु इत्येव मम आशयः । उपरि भवत्या अपि दोषः आचरितः । पश्यतु स्थूलाक्षरयुक्तम् ।

भवत्या पुरा अपि विचारमण्डपे मात्रादोषाः अधिकाः भवन्तः सन्ति इति उल्लिखितम् । अतः पूर्ववत् मात्राणाम् उपयोगाय प्रस्तावम् अपि अकरोत् भवती । तस्य कृते कियान् समयः अपेक्ष्यते इत्यपि कथयतु । कोऽपि विकि-जनः भवत्याः कथनं न शृणोति चेत् कथयतु अहं तं मम रीत्या निवेदयामि । NehalDaveND (✉✉) १०:२७, १३ अप्रैल २०१४ (UTC)

https://sa.wikipedia.org/wiki/%E0%A4%B5%E0%A4%B2%E0%A5%8D%E0%A4%B2%E0%A4%AD%E0%A4%BE%E0%A4%9A%E0%A4%BE%E0%A4%B0%E0%A5%8D%E0%A4%AF%E0%A4%83 अत्र पश्यतु सर्वे नवीनाः तथैव दोषाः आचरन्तः सन्ति । शीघ्रं किमपि कर्तव्यमेव । NehalDaveND (✉✉) ११:०६, १३ अप्रैल २०१४ (UTC)

विचारमण्डपे प्रस्तावः कुत्र कृतः इति ज्ञायते । कियान् समयः अपेक्ष्यते इति न कोऽपि जानाति । bugzilla व्यवस्थान्तर्भूता व्यवस्था सा । कोऽपि जनः न निर्दिष्टः । - Shubha (चर्चा) ०५:१४, १४ अप्रैल २०१४ (UTC)
पृष्ठ "कर्नाटकराज्यॊत्सवः" पर वापस जाएँ।