सम्भाषणम्:चन्द्रशेखर वेङ्कटरामन्

Latest comment: ५ माह पहले by Sudarshanhs in topic शीर्षिका

तस्य नाम वेङ्कटरामन् इति लिखितं लेखे । वास्तव्ये वॆङ्कटरमण् इति श्रुतपूर्वं मया ।

आङ्ग्ले रामन् इति वदत् सर्वैः तत् नाम एव प्रसिद्धं जातं वा दोषेण इति संशयः । Sudarshanhs (चर्चा) ०६:०२, १ मार्च २०१५ (UTC)

शीर्षिका सम्पादयतु

तस्य नाम वेङ्कटरामः भवेत्, न तु रामन् इति किल? यथा, रामेत्यकारान्तपुंलिङ्गस्य -

  • कन्नडभाषया “'''रामनु'''” इति विभक्तिप्रत्ययसहितम् भवति ।
  • द्रमिळेन “'''रामन्'''” ।
  • तेलुगुना “'''रामुडु'''”
  • संस्कृतेन “'''रामः'''”

अतः शीर्षिका परिवर्त्येत इति निवेदयामि सम्पादकगणाय।

~~~~ Sudarshanhs (चर्चा) ०७:०९, ७ नवेम्बर् २०२३ (UTC)उत्तर दें

पृष्ठ "चन्द्रशेखर वेङ्कटरामन्" पर वापस जाएँ।