सम्भाषणम्:नेपालीसाहित्येतिहासः

@Komal Prasad Pokharel: भवान् एनं लेखं सम्यक् लेखिष्यति इति मे विश्वासः अस्ति । धैर्येण अनुवादकार्यं करोतु साहाय्यम् अपेक्षते चेत्, अहं सर्वदा सज्जः ।

1. अधः लेखः अस्ति तं लेखम् उदाहरणत्वेन सम्मुखे स्थापयतु । तत्र यथा दृश्यते, तथा कश्चन सामान्यः लेखः भवेत् । शुद्धिकौमुदी पुस्तकम् अत्युपयोगिपुस्तकम् अस्ति । तत्र यल्लिखितम् अस्ति, तत् अनुवादकार्ये सहायकं भवति । https://sa.wikipedia.org/wiki/%E0%A4%B6%E0%A5%81%E0%A4%A6%E0%A5%8D%E0%A4%A7%E0%A4%BF%E0%A4%95%E0%A5%8C%E0%A4%AE%E0%A5%81%E0%A4%A6%E0%A5%80

2. साक्षात् विकिजाले कार्यकरणेन हानिः अस्ति । अहं तु केवलं भवतां मार्गदर्शनं करोमि । यथा अहं करोमि तथा करोतु इति परामर्शं दातुं शक्नोमि परन्तु अन्तिमनिर्णयस्तु भवतां स्वकीयः एव । अहं यदा कदापि नवीनं लेखं लिखामि तं प्रयोगपृष्ठे लिखामि । ततः सम्पूर्णतया सज्जं कृत्वा मुख्यपृष्ठे स्थापयामि । उदा. पश्यतु । https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A5%8B%E0%A4%9C%E0%A4%95%E0%A4%83:NehalDaveND/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D

भवतां कार्यं संस्कृतकार्याय लाभप्रदं भवेत् । अस्तु । ॐNehalDaveND ०६:५२, ३० जुलाई २०१५ (UTC)

पृष्ठ "नेपालीसाहित्येतिहासः" पर वापस जाएँ।