%20asset.

Phelim .
जन्म born 1941
Lavey, County Londonderry, Northern Ireland
मृत्युः died 1709

व्युत्पन्न(Derivatives) व्युत्पन्नपदं वित्तीयसन्धिप्रकारं निर्दिशति यस्य मूल्यं अन्तर्निहितसम्पत्त्याः, सम्पत्तिसमूहस्य, अथवा बेन्चमार्कस्य उपरि निर्भरं भवति । व्युत्पन्नं द्वयोः वा अधिकयोः पक्षयोः मध्ये निर्धारितं भवति ये विनिमयस्थाने अथवा काउण्टरे (OTC) व्यापारं कर्तुं शक्नुवन्ति । एतेषां अनुबन्धानां उपयोगेन किमपि संख्यायां सम्पत्तिव्यापारं कर्तुं शक्यते, स्वस्य जोखिमं च वहितुं शक्यते । व्युत्पन्नस्य मूल्यानि अन्तर्निहितसम्पत्तौ उतार-चढावात् उत्पद्यन्ते । एतानि वित्तीयप्रतिभूतिनि सामान्यतया कतिपयेषु विपण्येषु प्रवेशाय उपयुज्यन्ते, तेषां व्यापारः जोखिमविरुद्धं रक्षणार्थं भवितुं शक्नोति । व्युत्पन्नस्य उपयोगः जोखिमस्य न्यूनीकरणाय (हेजिंग्) अथवा अनुपातिकपुरस्कारस्य अपेक्षायाः (अनुमानं) जोखिमं ग्रहीतुं वा कर्तुं शक्यते । व्युत्पन्नाः जोखिमविमुखेभ्यः जोखिमविमुखेभ्यः जोखिमार्थिनः प्रति जोखिमं (तथा तत्सहितं पुरस्कारं च) स्थानान्तरयितुं शक्नुवन्ति व्युत्पन्नं अवगत्य व्युत्पन्नः एकः जटिलः प्रकारः वित्तीयसुरक्षा अस्ति यः द्वयोः वा अधिकयोः पक्षयोः मध्ये निर्धारितः भवति । व्यापारिणः विशिष्टविपण्यं प्राप्तुं भिन्नसम्पत्त्याः व्यापारं कर्तुं च व्युत्पन्नस्य उपयोगं कुर्वन्ति । सामान्यतया व्युत्पन्नं उन्नतनिवेशस्य एकं रूपं मन्यते । व्युत्पन्नस्य कृते सर्वाधिकं सामान्याः अन्तर्निहिताः सम्पत्तिः सन्ति स्टॉक्, बाण्ड्, वस्तूनि, मुद्राः, व्याजदराणि, मार्केट् सूचकाङ्काः च । अनुबन्धमूल्यानि अन्तर्निहितसम्पत्त्याः मूल्येषु परिवर्तनस्य उपरि निर्भरं भवन्ति । व्युत्पन्नस्य उपयोगः स्थितिं हेज कर्तुं, अन्तर्निहितसम्पत्त्याः दिशात्मकगतिविषये अनुमानं कर्तुं, अथवा धारणानां कृते उत्तोलनं दातुं कर्तुं शक्यते । एताः सम्पत्तिः सामान्यतया विनिमयस्थानेषु अथवा ओटीसी इत्यत्र व्यापारिताः भवन्ति, दलालीद्वारा क्रियन्ते च । शिकागो-व्यापारिकविनिमयः (CME) विश्वस्य बृहत्तमेषु व्युत्पन्नविनिमयस्थानेषु अन्यतमः अस्ति।1 स्मर्तव्यं यत् यदा कम्पनयः हेजं कुर्वन्ति तदा ते मालस्य मूल्यस्य अनुमानं न कुर्वन्ति। अपि तु हेजः केवलं प्रत्येकस्य पक्षस्य कृते जोखिमस्य प्रबन्धनस्य मार्गः एव । प्रत्येकं पक्षस्य मूल्ये स्वस्य लाभः अथवा मार्जिनः निर्मितः भवति, तथा च हेजः मालस्य मूल्ये विपण्यचरणेन तान् लाभान् निर्मूलितुं रक्षितुं साहाय्यं करोति ओटीसी-व्यापारितव्युत्पन्नेषु सामान्यतया प्रतिपक्षजोखिमस्य अधिका सम्भावना भवति, यत् व्यवहारे सम्बद्धानां पक्षेषु कश्चन डिफॉल्ट् कर्तुं शक्नोति इति खतरा एते अनुबन्धाः निजीपक्षद्वयस्य मध्ये व्यापारं कुर्वन्ति, अनियमिताः च सन्ति । एतस्य जोखिमस्य निवारणाय निवेशकः विशिष्टविनिमयदरं ताडयितुं मुद्राव्युत्पन्नं क्रेतुं शक्नोति स्म । एतादृशं जोखिमं रक्षितुं येषां व्युत्पन्नानाम् उपयोगः कर्तुं शक्यते तेषु मुद्रावायदाः मुद्राविनिमयः च सन्ति । विशेषविचाराः अन्तर्राष्ट्रीयव्यापारितवस्तूनाम् सन्तुलितविनिमयदराणि सुनिश्चित्य मूलतः व्युत्पन्नस्य उपयोगः भवति स्म । अन्तर्राष्ट्रीयव्यापारिणां कृते राष्ट्रियमुद्राणां भिन्नमूल्यानां लेखानुरूपं व्यवस्थायाः आवश्यकता आसीत् । कल्पयतु यत् यूरोपीयनिवेशकस्य निवेशलेखाः सन्ति ये सर्वे यूरो (EUR) मध्ये निर्धारिताः सन्ति । अस्तु, ते अमेरिकी-डॉलर् (USD) इत्यस्य उपयोगेन अमेरिकी-विनिमय-माध्यमेन अमेरिकी-कम्पन्योः भागाः क्रियन्ते । अस्य अर्थः अस्ति यत् ते इदानीं तत् स्टॉकं धारयन्तः विनिमयदरजोखिमस्य सम्मुखीभवन्ति । विनिमयदरजोखिमः अस्ति यत् यूरो-रूप्यकस्य मूल्यं USD-सम्बद्धे वर्धते इति खतरा । यदि एतत् भवति तर्हि निवेशकः स्टॉकस्य विक्रये यत्किमपि लाभं प्राप्नोति तस्य मूल्यं न्यूनं भवति यदा ते यूरोरूपेण परिणमन्ति । यः सट्टाबाजः यूरो-रूप्यकस्य मूल्यं डॉलर-विरुद्धं वर्धते इति अपेक्षते सः यूरो-सहितं मूल्यं वर्धमानस्य व्युत्पन्नस्य उपयोगेन लाभं प्राप्नुयात् । अन्तर्निहितसम्पत्त्याः मूल्यगतिविषये अनुमानं कर्तुं व्युत्पन्नस्य उपयोगं कुर्वन् निवेशकस्य अन्तर्निहितसम्पत्तौ होल्डिंग् अथवा पोर्टफोलियो उपस्थितिः आवश्यकी नास्ति व्युत्पन्नस्य प्रकाराः अद्यत्वे व्युत्पन्नाः विविधव्यवहारानाम् आधारेण भवन्ति, तेषां बहवः अधिकाः उपयोगाः सन्ति । मौसमदत्तांशस्य आधारेण व्युत्पन्नाः अपि सन्ति, यथा वर्षायाः परिमाणं वा कस्मिन्चित् प्रदेशे सूर्य्यदिनानां संख्या वा । जोखिमप्रबन्धनार्थं, अनुमानार्थं, पदस्य लाभाय च बहुविधाः व्युत्पन्नाः उपयोक्तुं शक्यन्ते । व्युत्पन्नविपण्यं तत् अस्ति यत् निरन्तरं वर्धमानं भवति, प्रायः कस्यापि आवश्यकतायाः वा जोखिमसहिष्णुतायाः अनुरूपं उत्पादं प्रदाति । व्युत्पन्न-उत्पादानाम् द्वौ वर्गौ स्तः - "लॉक" "विकल्पः" च । ताला उत्पादाः (उदा., वायदा, अग्रे, अथवा स्वैप्स्) अनुबन्धस्य जीवने आरम्भादेव सम्मतशर्तैः सह सम्बन्धितपक्षं बाधन्ते विकल्प-उत्पादाः (उदा., स्टॉक-विकल्पाः), अपरपक्षे, धारकं विकल्पस्य अवधि-समाप्ति-तिथि-दिने वा ततः पूर्वं वा विशिष्ट-मूल्ये अन्तर्निहित-सम्पत्त्याः अथवा सुरक्षा-क्रयणस्य वा-विक्रयणस्य वा अधिकारं धारकं प्रदास्यन्ति, परन्तु दायित्वं न अत्यन्तं सामान्याः व्युत्पन्नप्रकाराः वायदा, अग्रे, स्वैप्स्, विकल्पाः च सन्ति । भविष्याः वायदा अनुबन्धः अथवा केवलं वायदा, भविष्यदिने सम्मतमूल्येन सम्पत्तिक्रयणार्थं वितरणार्थं च पक्षद्वयस्य सम्झौता भवति वायदा मानकीकृताः अनुबन्धाः सन्ति ये विनिमयस्थाने व्यापारं कुर्वन्ति । व्यापारिणः स्वस्य जोखिमस्य रक्षणार्थं वा अन्तर्निहितसम्पत्त्याः मूल्यस्य अनुमानं कर्तुं वा वायदा-अनुबन्धस्य उपयोगं कुर्वन्ति । अन्तर्निहितसम्पत्त्याः क्रयणविक्रयणयोः प्रतिबद्धतां पूर्णं कर्तुं सम्बद्धाः पक्षाः बाध्यन्ते । यथा, कथयन्तु यत् २०२१ तमस्य वर्षस्य नवम्बर्-मासस्य ६ दिनाङ्के कम्पनी ए तैलस्य वायदा-अनुबन्धं प्रति बैरल् ६२.२२ डॉलर-मूल्येन क्रीणाति यस्य अवधिः १९ दिसम्बर् २०२१ दिनाङ्के समाप्तः भवति ।कम्पनी एतत् करोति यतोहि तस्याः तैलस्य आवश्यकता डिसेम्बरमासे अस्ति तथा च चिन्ता अस्ति यत्| 2110381 Shreejith S Aithal 4BCOM C More about this source textSource text required for additional translation information Send feedback Side panels History Saved Contribute 5,000 character limit. Use the arrows to translate more.

https://upload.wikimedia.org/wikipedia/commons/thumb/8/85/Demo-Derivative-Work.svg/640px-Demo-Derivative-Work.svg.png https://www.cfainstitute.org/en/advocacy/issues/derivatives#:~:text=A%20derivative%20is%20a%20security,fluctuations%20in%20the%20underlying

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:व्युत्पन्न&oldid=476331" इत्यस्माद् प्रतिप्राप्तम्
पृष्ठ "व्युत्पन्न" पर वापस जाएँ।