सम्भाषणम्:सर्पगन्धः

Latest comment: ३ वर्ष पहले by Sudarshanhs

अस्यैव आङ्ग्ललेखे भारतात् इदं सस्यम् इत्यादि लिखितम् "It is native to the Indian subcontinent and East Asia (from India to Indonesia).[6][7] Rauvolfia is a perennial undershrub widely distributed in India in the sub-Himalayan regions up to 1,000 metres (3,300 ft)." इति। किन्तु लेखेस्मिन् "अयं गुल्मः विश्वे सर्वत्र काननेशु प्ररोहति ।" इति अपरमेव उच्यते । किं तत्र समाधानम् ?

सुदर्शनः (चर्चा) ०६:०२, ४ आगस्ट् २०२० (UTC)उत्तर दें

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:सर्पगन्धः&oldid=453733" इत्यस्माद् प्रतिप्राप्तम्
पृष्ठ "सर्पगन्धः" पर वापस जाएँ।