सम्भाषणम्:सातवाहनसाम्राज्यम्

महाराष्ट्र् राज्ये अस्य वंशस्य नाम 'सातवाहन' इति इतिहासकारा: मन्यन्ते । शतवाहन-शातवाहन: नाम उपलभ्यते । कृपया ये जानन्ति ते सहकार्यं कृण्वन्तु ।

भवती सम्यगेव उक्तवती, परन्तु ऐतिहासिकेषु सन्ति तत्र विवादाः । अस्य पदस्य व्युत्पत्तिः 'सालवाहण'(Sālavāhaṇa) इति महाराष्ट्रीप्राकृत्-शब्दात् । अयं राजवशः आन्ध्र-महाराष्ट्रयोः व्याप्तः आसीत् । तस्मात् भ्रमः
सुलभैव, भाषाभेदात् । वस्तुतः 'सातवाहन', 'शतवाहन', 'शातवाहन', 'सालवाहण' इत्येतानि पदानि शुद्धानि सन्ति । परन्तु सातवाहन इत्येव शब्दप्रयोगः श्रेयः, प्रसिद्धत्वात् । Sayant Mahato (चर्चा) ०७:२१, २३ जनुवरि २०१४ (UTC)
धन्यवादा: । तर्हि सर्वै: नामभि: अत्र आगमनार्थं redirevt दद्म: खलु ?

धन्यवादा: ।

पृष्ठ "सातवाहनसाम्राज्यम्" पर वापस जाएँ।