https://en.wikipedia.org/wiki/Narayan_Shridhar_Bendre

https://www.saffronart.com/artists/n-s-bendre

http://www.indianartcircle.com/arteducation/bendre.shtml


नारायन् श्रीधर् बेन्द्रे


नारायन् श्रीधर् बेन्द्रे (२१ आगस्ट् १९१० - १९ फेब्रुवरि १९९२) २०-शताब्द भारतीय कलाबिज्ञ: आसीत् | नारायन् श्रीधर् बेन्द्रस्य जन्म १९१० तमे वर्षे आगस्ट्-मासस्य २१ दिनाङ्के इन्डोर् पत्तने अभवत् | तस्य प्राथमिक अभिरुचि भूप्रदेश चित्रणम् आसीत् |

स: राज्य कला शाले अपठत् | स: १९३३ तमे वर्षे, डिप्लोमा दिल्ली नगरात् प्राप्तवान् |
स: आजीवने भूप्रदेश चित्रम् क्रुतवान् | कदापि स: नूतन विन्यासनम् अपि क्रुत:|

स: १९३४ तमे वर्षे बोम्बे आर्ट् सोसाइटात् रजतपदकम् लब्द:| तदनन्तरम् १९४१ तमे वर्षे स्वर्णपदकम् प्राप्त: | १९५५ तमे वर्षे बेन्द्रे ललित कला अकाडमात् नेशनल् प्रशस्ति: प्राप्त: | १९६९ तमे वर्षे स: पद्मश्री प्रशस्ति: लब्द: | १९९२ तमे वर्षे स: पद्मभूषणम् प्रशस्ति: प्राप्त: | १९७४ तमे वर्षे स: ललित कल अकाडमस्य गोष्ठी प्रकटितवान् | विश्व भारति युनिवर्सिटि १९८४ वर्षे अस्या: अबन्-गगन् प्रशम्सेन सम्माननम् अकरोत् | स: मध्यप्रदेश सर्कारेन कालिदास सम्मानम् प्राप्त: |

स: प्रसिद्धा सर्वोच्च भूप्रदेशक:, रचयेत:, वर्णराज्ञ: च अस्ति | स: अमितम् सूक्ष्मस्वरूप चित्राणि अकुर्वन् | स: युनैटेड् स्टेट्स् , इङ्लन्ड्, फ़्रन्स्, बेल्जियम् च द्रुष्टवान् | स: नूतन आविष्कारेषु सूक्ष्मतम अमित प्रयोगाणि सफलीक्रुत: | १९९२ तमे वर्षे फेब्रुवरि मासस्य नवदशे दिने अस्वाथा जाता बेन्द्रे एकादशे दिनाङ्के इहलोकम् अत्यजत् |

"हैर्डो (१९४९)", "द सन्फ़्लवर् (१९५५)", "मन्की (१९५७)", "द कौ अन्ड् द कल्फ़् (१९४८)", "द फिमेल् कौहर्ड् (१९५६)", "होम्बौन्ड् ","द बुल्लक्कार्ट्", "गोस्सिप्" च इत्यादिय: सुप्रकेत कार्यानि |

"https://sa.wikipedia.org/w/index.php?title=सम्भाषणम्:Special/:mypage/WEP_2018-2019&oldid=437678" इत्यस्माद् प्रतिप्राप्तम्
पृष्ठ "Special/:mypage/WEP 2018-2019" पर वापस जाएँ।