साईकोम् मीराबाई चानुः

साईकोम् मीराबायी चानु (जन्म- आगस्ट् ८ १९९४) काचित् भारवहनक्रीडापटुः । २०२१ तमे टोकियो ओलम्पिक् क्रीडायां महिलानां ४८ के.जि भारवहनस्पर्धायां रजतपदकं प्राप्तवती ।[१] [२] अन्यासु क्रीडासु अपि सा पदकानि प्राप्तवती । क्रीयायां विहितां सेवां परिगणय्य भारतसर्वकारेण पद्मश्रीप्रशस्तिः, राजीवगान्धीखेल्-रत्नप्रशस्तिः च अस्यै दत्ता वर्तते ।

सञ्चिका:Mirabai Silver Tokyo 2020.jpg
२०२१ टोकियो ओलम्पिक् क्रीडासु रजतपदकम्

बाल्यम् सम्पादयतु

आगस्ट् ८ १९९४ तमे दिने मणिपुरराज्यस्य इम्फालप्रदेशे नाग्फाङ्ग् कक्चिङ्ग् इत्यत्र हिन्दू परिवारे चानुः जन्म प्राप्तवती । बाल्यकाले एव अस्यां भारवहनशक्तिः दृश्यते स्म । सा सुगमरूपेण काष्ठबन्धान् गृहं प्रति नयति स्म यान् ओढुं तदग्रजः क्लिश्नाति स्म । तस्याः भारवहनस्पर्धासु भागग्रहणाय अपि प्रोत्साहः प्राप्तः

क्रीडास्पर्धासु सम्पादयतु

 
खेल्-रत्नपुरस्कारप्रदानम्

२०१४ तमे ग्लास्को कामन्वेल्त् क्रीडायां ऐदम्प्राथम्येन चानुः जगतः दृष्टिपथम् आयाता । कामन्वेल्त् क्रीडासु तया ४८ के.जि विभागे रजतपदकं प्राप्तम् ।[३]

 
२०१६ दक्षिणएशिया क्रीडायां चानुः

४८ के.जि महिलानां विभागे चानुः २०१६ रियो ओलम्पिक् क्रीडायां भागं गृहीतवती । परन्तु यशस्वि भारवहनं कर्तुं विफला सञ्जाता । २०१७ तमे वर्षे अमेरिकायां अन्ताराष्टीयक्रीडायां १९४ के.जि भारमूढ्वा नूतनम् इतिहासं निर्माय ४८ केजि विभागे स्वर्णपदकं प्राप्तवती ।. [४]

२०१८ तमे वर्षे कामन्वेल्त् क्रीडायाम् १९६ के.जि ऊढ्वा स्वर्णपदकं प्राप्तवती । २०१९ तमे एशियाड् क्रीडायाम् चतुर्थस्थानं च अवाप्तम् । २०२० तमे एशियन् क्रीडायां २०५ के.जि ऊढ्वा कांस्यपदकम् २०२१ ओलम्पिक् अर्हतां च प्राप्तवती[५] । तस्मिन्नेव वर्षे विश्वभारवहनस्पर्धायां चतुर्थं स्थानं प्राप्तवती ।२०२० तमे वर्षे कल्कत्तायां राष्ट्रियभारवहनस्पर्धायां स्वर्णपदकं च प्राप्तवती । [६]

२०२१ टोकियो ओलम्पिक्स् सम्पादयतु

२०२१ तमे टोकियो ओलम्पिक्स् क्रीडायां २०२ के.जि वहनेन ४९ के.जि महिलानां विभागे रजतपदकं प्राप्तवती । भारवहनस्पर्धायां ओलम्पिक् क्रीडासु रजतपदकं प्राप्तवती प्रथमा भारतीया चानुः । कर्णं मल्लेश्वर्याः (२००० सिड्नि ओलम्पिक्स् कांस्यपदकम्) अनन्तरं भारवहनस्पर्धायां पदकं प्राप्तवती चानुः । [७] चानुम् उद्दिश्य वर्धापनं वदन् भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भारतस्य सन्तोषदायकः आरम्भः अद्भुतं प्रदर्शनं च उल्लासदायकम् अस्ति इति अवोचत् [८] [९]

पुरस्काराः सम्पादयतु

चानोः मणिपुरस्य मुख्यमन्त्री बिरेन् सिंहः ₹ २ मिलियन् रूप्यकाणि पुरस्कारत्वेन घोषितवान् । २०१८ तमे वर्षे राजीवगान्धीखेल्-रत्नप्रशस्तिः, पद्मश्रीप्रशस्तिः च दत्ता ।

उल्लेखाः सम्पादयतु

  1. "Sensational Mirabai Chanu snatches silver at Tokyo Olympics". The Economic Times. 24 July 2021. आह्रियत 24 July 2021. 
  2. "Tokyo Olympics: Indian weightlifter Saikhom Mirabai Chanu wins silver medal". Web News Observer (in en-US). 2021-07-24. आह्रियत 2021-07-24. 
  3. "Lifter Sanjita Khumukcham wins India's first gold medal at 2014 Commonwealth Games". 24 July 2014. 
  4. "Mirabai Chanu wins gold at world Weightlifting Championships". 30 November 2017. 
  5. July 10, Kaushik Deka Delhi; July 19, 2021 ISSUE DATE; July 10, 2021UPDATED; Ist, 2021 09:35. "Lifting hope | Saikhom Mirabai Chanu". India Today (in English). आह्रियत 2021-07-19. 
  6. "Mirabai Chanu breaks personal record to win national championship". Olympic Channel. 4 February 2020. आह्रियत 9 February 2020. 
  7. "Mirabai Chanu Silver Tokyo 2020". IndiaToday. आह्रियत 2021-07-24. 
  8. "PM Modi Congratulates Mirabai Chanu on Her Winning the Silver Medal in ... - Latest Tweet by ANI | 📰 LatestLY". LatestLY (in English). 2021-07-24. आह्रियत 2021-07-24. 
  9. ""India Is Elated": PM Modi Cheers Mirabai Chanu's Silver Olympic Medal Win". NDTV.com. आह्रियत 2021-07-24.