सामाजिक मानवशास्त्र सम्पादयतु

 
सामाजिक मानवशास्त्र

सामाजिकनृविज्ञानं मानवसमाजानाम्, संस्कृतिनां, सामाजिकव्यवहारस्य च जटिलतासु गहनतया गच्छति इति अध्ययनक्षेत्रम् अस्ति । एतत् अन्वेषयति यत् विभिन्नसामाजिकसंरचनानां अन्तः व्यक्तिः कथं परस्परं क्रियान्वयं करोति, सांस्कृतिकप्रत्ययाः व्यवहाराः च मानवव्यवहारं कथं आकारयन्ति, कालान्तरे समाजानां विकासः कथं भवति इति च । मानविकी-सामाजिकविज्ञानयोः मूलभूतं सामाजिकनृविज्ञानं मानवसामाजिकजीवनस्य जटिलतां अवगन्तुं नृवंशविज्ञानं, समाजशास्त्रं, मनोविज्ञानं, इतिहासं, अन्यविषयाणां अन्वेषणं एकीकृत्य समग्रदृष्टिकोणं प्रयुङ्क्ते सामाजिकनृविज्ञानं स्वस्य मूलतः मानवस्य अस्तित्वस्य समाजस्य च विषये मौलिकप्रश्नानां उत्तरं दातुं प्रयतते । एतत् परीक्षते यत् व्यक्तिः समूहाः च कथं तादात्म्यं निर्मान्ति, अर्थव्यवस्थाः निर्मान्ति, समुदायेषु स्वं संगठयन्ति, सामाजिकपरस्परक्रियां नियन्त्रयन्ति इति मानदण्डानि मूल्यानि च स्थापयन्ति विश्वस्य विविधसंस्कृतीनां अध्ययनेन सामाजिकमानवशास्त्रज्ञाः मानवीयानाम् अनुभवानां, विश्वासानां, व्यवहारानां च परिधिविषये अन्वेषणं प्राप्नुवन्ति, येन मानवत्वस्य अर्थः किम् इति गहनतया अवगमनं पोषयन्ति सामाजिकनृविज्ञाने एकः केन्द्रीयः अवधारणा संस्कृतिः अस्ति ।

संस्कृतिः समाजविशेषं परिभाषयन्तः साझाप्रत्ययाः, रीतिरिवाजाः, परम्पराः, भाषा, कलाकृतयः च समाविष्टाः सन्ति । सामाजिकमानव शास्त्रज्ञाः अध्ययनं कुर्वन्ति यत् संस्कृतिः मानवजीवनस्य प्रत्येकं पक्षं कथं आकारयति, पारिवारिकगतिशीलतायाः आर्थिकप्रथानां च आरभ्य राजनैतिकव्यवस्थानां धार्मिकसंस्कारानाञ्च ते सांस्कृतिकमान्यतानां मूल्यानां च एकस्मात् पीढीतः परं पीढीं प्रति प्रसारणं कथं भवति, तेषां व्यक्तिगतव्यवहारं सामाजिकसंरचनं च कथं प्रभावितं भवति इति विश्लेषणं कुर्वन्ति नृवंशविज्ञानं सामाजिकनृविज्ञानिनः मानवसमाजानाम् अध्ययनार्थं प्रयुक्तं प्रमुखं पद्धतिगतं साधनम् अस्ति । नृवंशविज्ञानसंशोधनं विमर्शात्मकक्षेत्रकार्यं भवति, यत्र मानवशास्त्रज्ञाः अध्ययनं कुर्वन्ति जनानां मध्ये निवसन्ति, तेषां दैनन्दिनकार्यक्रमेषु भागं गृह्णन्ति, तेषां व्यवहारान् अवलोकयन्ति, तेषां विश्वदृष्टिविषये अन्वेषणं प्राप्तुं वार्तालापं कुर्वन्ति च नृवंशविज्ञानक्षेत्रकार्यस्य माध्यमेन मानवशास्त्रज्ञाः यस्मिन् सांस्कृतिकसन्दर्भे जनाः निवसन्ति तस्य गहनबोधं विकसितुं लक्ष्यं कुर्वन्ति तथा च तेषां जीवनं आकारयति सामाजिकगतिशीलता च सामाजिकनृविज्ञानं समाजेषु शक्तिः असमानता च यथा प्रकट्यते तस्य अपि परीक्षणं करोति । मानवशास्त्रज्ञाः सामाजिकपदानुक्रमानाम्, अधिकारस्य संरचनानां, उत्पीडनव्यवस्थानां च विश्लेषणं कुर्वन्ति यत् ते समाजस्य अन्तः भिन्नसमूहेषु कथं प्रभावं कुर्वन्ति इति अवगन्तुं शक्नुवन्ति । ते लिंगं, जातिः, वर्गः, जातीयता, राष्ट्रियता च इत्यादीनां विषयाणां अन्वेषणं कुर्वन्ति, एतानि प्रतिच्छेदकपरिचयानि व्यक्तिनां अनुभवान् अवसरान् च कथं आकारयन्ति इति परीक्षन्ते I 

सामाजिकनृविज्ञानस्य अन्यः महत्त्वपूर्णः पक्षः अस्ति ज्ञातित्वस्य सामाजिकसम्बन्धस्य च अध्ययनम् । मानवशास्त्रज्ञाः अन्वेषणं कुर्वन्ति यत् संस्कृतिषु ज्ञातिव्यवस्थाः कथं भिन्नाः भवन्ति तथा च ते पारिवारिकसंरचनानि, विवाहप्रथाः, उत्तराधिकारप्रतिमानं, ज्ञातिदायित्वं च कथं प्रभावितयन्ति इति ज्ञातित्वस्य अध्ययनेन मानवशास्त्रज्ञाः जनाः सामाजिकबन्धनं कथं निर्मान्ति, समर्थनजालं निर्मान्ति, स्वसमुदायस्य अन्तः पारस्परिकसम्बन्धं च मार्गदर्शनं कुर्वन्ति इति विषये अन्वेषणं प्राप्नुवन्ति I सामाजिकनृविज्ञानं आर्थिकव्यवस्थानां, उत्पादनविधानानां च अध्ययनं समावेशयति । मानवशास्त्रज्ञाः परीक्षन्ते यत् विभिन्नाः समाजाः स्व-अर्थव्यवस्थां कथं संगठयन्ति, संसाधनानाम् आवंटनं कुर्वन्ति, मृगया-सङ्ग्रहः, कृषिः, व्यापारः, औद्योगिक-उत्पादनं च इत्यादिषु आर्थिकक्रियाकलापेषु कथं संलग्नाः भवन्ति ते आर्थिकव्यवहारस्य आकारं ददति इति सांस्कृतिकप्रत्ययानां मूल्यानां च विश्लेषणं कुर्वन्ति, तथैव आर्थिकव्यवस्थाः सामाजिकजीवनस्य अन्यैः पक्षैः सह यथा च्छेदनं कुर्वन्ति I सामाजिकनृविज्ञाने धर्मः आध्यात्मिकता च केन्द्रविषयाः अपि सन्ति । मानवशास्त्रज्ञाः विविधधर्मपरम्पराभिः सह सम्बद्धानां विश्वासानां, संस्कारानाम्, प्रतीकानाम्, व्यवहारानां च अध्ययनं कुर्वन्ति, ते जनानां जीवने कथं अर्थं, उद्देश्यं च प्रदास्यन्ति इति अन्वेषणं कुर्वन्ति ते सामाजिकसङ्गतिं, नैतिकमूल्यानां, राजनैतिकाधिकारस्य च स्वरूपनिर्माणे धर्मस्य भूमिकायाः, व्यक्तिगतसामूहिकपरिचये तस्य प्रभावस्य च अन्वेषणं कुर्वन्ति । सामाजिकनृविज्ञानस्य अन्तः सामाजिकपरिवर्तनं वैश्वीकरणं च महत्त्वपूर्णानि जिज्ञासाक्षेत्राणि सन्ति । मानवशास्त्रज्ञाः परीक्षन्ते यत् समाजाः नूतनानां प्रौद्योगिकीनां, आर्थिकव्यवस्थानां, सांस्कृतिकप्रभावानाम्, पर्यावरणीयचुनौत्यस्य च अनुकूलतां कथं कुर्वन्ति । ते सांस्कृतिकविनिमयस्य, प्रवासस्य, प्रवासस्य च प्रक्रियाणां विश्लेषणं कुर्वन्ति, तथैव वैश्वीकरणेन सामाजिकसम्बन्धान्, तादात्म्यान्, असमानतां च वैश्विकस्तरस्य पुनः आकारं ददाति इति मार्गानाम् अपि विश्लेषणं कुर्वन्ति I

मानवशास्त्रं विविधसैद्धान्तिकदृष्टिकोणयुक्तं विविधं क्षेत्रं यत् मानवसमाजानाम्, संस्कृतिनां, व्यवहारानां च अवगमनाय रूपरेखाः प्रददाति । अत्र वयं मानवशास्त्रस्य केचन प्रमुखसिद्धान्ताः अन्वेषयामः :

सांस्कृतिकभौतिकवादः : मार्विन् हैरिस् इत्यनेन विकसितः सांस्कृतिकभौतिकवादः प्रस्तावयति यत् समाजस्य भौतिकस्थितयः, यथा तस्य अर्थव्यवस्था, पर्यावरणं च, तस्य सांस्कृतिकप्रथानां विश्वासानां च स्वरूपनिर्माणे मौलिकाः सन्ति हैरिस् इत्यस्य तर्कः आसीत् यत् सांस्कृतिकतत्त्वानि समाजानां परिवेशस्य अनुकूलतायै, मानवीयमूलभूतानाम् आवश्यकतानां पूर्तये च कार्यं कुर्वन्ति । अयं दृष्टिकोणः आर्थिककारकाः सांस्कृतिकघटनानां प्रभावं कथं कुर्वन्ति इति अध्ययनस्य महत्त्वं बोधयति ।

संरचनात्मककार्यवादः : ब्रोनिस्लाव मलिनोव्स्की इत्यादिभिः विद्वांसैः सह सम्बद्धः अयं सिद्धान्तः ए.आर. रेडक्लिफ्-ब्राउन्, इत्यस्य मतं यत् समाजाः परस्परसम्बद्धैः भागैः निर्मिताः सन्ति ये सामाजिकव्यवस्थां स्थिरतां च निर्वाहयितुम् एकत्र कार्यं कुर्वन्ति । संरचनात्मककार्यवादिनः समाजस्य अन्तः सांस्कृतिकप्रथानां संस्थानां च कार्येषु केन्द्रीभवन्ति, सामाजिकसङ्गतिं संतुलनं च प्रवर्धयितुं स्वभूमिकायाः उपरि बलं ददति I

प्रतीकात्मकनृविज्ञानम् : क्लिफोर्ड गेर्ट्ज इत्यादिभिः विचारकैः प्रभावितः प्रतीकात्मकः मानवशास्त्रः प्रतीकाः, संस्कारः, अर्थाः च मानवव्यवहारं सामाजिकजीवनं च कथं आकारयन्ति इति विषये केन्द्रितः अस्ति एषः दृष्टिकोणः सांस्कृतिकचिह्नानां विशिष्टसांस्कृतिकसन्दर्भेषु व्याख्यानस्य महत्त्वं बोधयति तथा च ते गहनतरसांस्कृतिकार्थान् मूल्यान् च कथं संप्रेषयन्ति इति अवगन्तुं च।

सांस्कृतिकपारिस्थितिकीशास्त्रम् : सांस्कृतिकपारिस्थितिकीविज्ञानं मानवसमाजानाम् तेषां वातावरणानां च सम्बन्धस्य परीक्षणं करोति, यत्र जलवायुः, भूगोलः, संसाधनानाम् उपलब्धता इत्यादिभिः पारिस्थितिकीकारकैः सांस्कृतिकप्रथाः कथं प्रभाविताः भवन्ति इति अन्वेषणं करोति जूलियन स्टीवर्ड इत्यनेन समर्थितः अयं दृष्टिकोणः समाजाः स्वस्य पारिस्थितिकपरिवेशानां प्रतिक्रियारूपेण विकसितानां अनुकूलनीतिषु बलं ददाति ।

संरचनावादः क्लाउड् लेवि-स्ट्रॉस् इत्यनेन विकसितः संरचनावादः मानवीयचिन्तनस्य संस्कृतिस्य च अन्तर्निहितसंरचनानां उद्घाटनं कर्तुं प्रयतते ये सामाजिकघटनानां आकारं ददति। लेवि-स्ट्रॉस् इत्यनेन ज्ञातिव्यवस्थानां, पौराणिककथानां, प्रतीकात्मकव्यवस्थानां च अध्ययने संरचनात्मकसिद्धान्तान् प्रयुक्तम्, अन्तर्निहितद्विपक्षीयविरोधानाम्, विचारस्य च प्रतिमानस्य पहिचानः कृतः, येषां तर्कः आसीत् यत् ते मानवसंज्ञानस्य सार्वत्रिकाः सन्ति

उत्तर-संरचनात्मकतावादः : संरचनात्मकतायाः आधारेण मिशेल फूको, पियरे बौर्डियु इत्यादयः उत्तर-संरचनात्मक-मानवशास्त्रज्ञाः सार्वभौमिक-संरचनानां विचारस्य आलोचनां कुर्वन्ति तथा च सामाजिक-वास्तविकतायाः आकारे शक्ति-प्रवचन-विषयता-महत्त्वे बलं ददति उत्तरसंरचनात्मकता वस्तुनिष्ठसत्यस्य धारणाम् आव्हानं करोति, प्रबलकथानां विचारधाराणां च विनिर्माणं कर्तुं प्रयतते।

एजेन्सी तथा अभ्यास सिद्धान्तः : एजन्सी सिद्धान्तः व्यक्तिनां समूहानां च स्वायत्तरूपेण कार्यं कर्तुं स्वसामाजिकसन्दर्भेषु सार्थकं विकल्पं कर्तुं च क्षमतायां बलं ददाति। पियरे बौर्डियू इत्यादिभिः विद्वांसैः विकसितः अभ्याससिद्धान्तः सामाजिकाभ्यासाः, आदतयः च व्यक्तिनां धारणानां, व्यवहारानां, पहिचानस्य च आकारं येषु मार्गेषु केन्द्रीक्रियन्ते एते दृष्टिकोणाः संस्कृतिं समाजं च आकारयितुं व्यक्तिनां सक्रियभूमिकां प्रकाशयन्ति।

नारीवादी नृविज्ञानम् : नारीवादी मानवशास्त्रं व्यक्तिनां अनुभवान् अवसरान् च आकारयितुं लिंगं अन्यसामाजिकवर्गैः यथा जातिः, वर्गः, कामुकता च सह कथं प्रतिच्छेदनं करोति इति परीक्षते नारीवादी मानवशास्त्रज्ञाः पारम्परिकलिङ्गभूमिकानां पदानुक्रमानाञ्च आलोचनां कुर्वन्ति, येषु विविधसांस्कृतिकसन्दर्भेषु लिंगस्य निर्माणं वार्तालापं च यथा भवति तत् विविधमार्गान् उद्घाटयितुं प्रयतन्ते I

मानवशास्त्रस्य अन्तः अनेकेषु सैद्धान्तिकदृष्टिकोणेषु एते कतिचन एव सन्ति, येषु प्रत्येकं मानवसमाजानाम् संस्कृतिनां च जटिलतायाः अद्वितीयं अन्वेषणं प्रददाति मानवशास्त्रज्ञाः प्रायः स्वस्य शोधकार्य्ये बहुविधसिद्धान्तान् आकर्षयन्ति, मानवसामाजिकजीवनस्य विविधपक्षं अधिकतया अवगन्तुं अन्तरविषयदृष्टिकोणानां प्रयोगं कुर्वन्तिI

सामाजिकनृविज्ञानस्य अन्तः सामाजिकपरिवर्तनं वैश्वीकरणं च महत्त्वपूर्णानि जिज्ञासाक्षेत्राणि सन्ति । मानवशास्त्रज्ञाः परीक्षन्ते यत् समाजाः नूतनानां प्रौद्योगिकीनां, आर्थिकव्यवस्थानां, सांस्कृतिकप्रभावानाम्, पर्यावरणीयचुनौत्यस्य च अनुकूलतां कथं कुर्वन्ति । ते सांस्कृतिकविनिमयस्य, प्रवासस्य, प्रवासस्य च प्रक्रियाणां विश्लेषणं कुर्वन्ति, तथैव वैश्वीकरणेन सामाजिकसम्बन्धान्, तादात्म्यान्, असमानतां च वैश्विकस्तरस्य पुनः आकारं ददाति इति मार्गानाम् अपि विश्लेषणं कुर्वन्ति I

निष्कर्षतः सामाजिकनृविज्ञानं समृद्धं बहुपक्षीयं च चक्षुः प्रददाति यस्य माध्यमेन मानवसमाजानाम् संस्कृतिनां च जटिलतानां अन्वेषणं कर्तुं शक्यते। नृवंशविज्ञानपद्धतीनां प्रयोगं कृत्वा विभिन्नविषयाणां अन्वेषणं गृहीत्वा सामाजिकनृविज्ञानिनः मानवजीवनस्य आकारं ददति सामाजिकसम्बन्धानां, सांस्कृतिकप्रथानां, ऐतिहासिकशक्तीनां च जटिलजालं विमोचयितुं प्रयतन्ते तेषां शोधस्य माध्यमेन ते न केवलं विविधसंस्कृतीनां समाजानां च विषये अस्माकं अवगमनं गभीरं कुर्वन्ति अपितु मानवस्य स्थितिः सार्वत्रिकपक्षेषु प्रकाशं प्रसारयन्ति, वर्धमानपरस्परसम्बद्धे जगति सहानुभूतिम्, सहिष्णुतां, पारसांस्कृतिकसंवादं च पोषयन्ति।

सन्दर्भः सम्पादयतु

[१] [२]

  1. https://www.socialsciences.manchester.ac.uk/social-anthropology/study/what-is-social-anthropology/#:~:text=Social%20anthropology%20is%20the%20study,people%20do%20what%20they%20do%3F
  2. https://www.anthro.ox.ac.uk/what-social-anthropology

3.https://tryingtogether.org/dap/types-of-family-structures/

"https://sa.wikipedia.org/w/index.php?title=सामाजिक_मानवशास्त्र&oldid=485692" इत्यस्माद् प्रतिप्राप्तम्