सावित्री (अभिनेत्री) ९.

निसङ्करा सावित्री (सावित्रीगणेसन् इति अपि ज्ञायते; ६ दिसम्बर् १९३७ – २६ दिसम्बर १९८१) एकः भारतीयः अभिनेत्री, गायिका, चलच्चित्रनिर्माता च आसीत्, यः मुख्यतया तेलुगु-तमिल-चलच्चित्रेषु स्वकार्यैः प्रसिद्धः आसीत् सा १९५० तमे '६० तमे दशके सर्वाधिकवेतनप्राप्तिषु लोकप्रियतमासु भारतीयाभिनेत्रीषु अन्यतमा आसीत् । बहुमुख्यतायाः कृते प्रसिद्धा सावित्री दक्षिणभारतीयचलच्चित्रे अभिनयस्य मापदण्डरूपेण मन्यते । सा दक्षिणभारते सर्वकालिकासु कुशलासु सम्मानितासु अभिनेत्रीषु अन्यतमा अस्ति । सा तेलुगुभाषायां "महानाटी" तथा तमिलभाषायां "नाडिगैयर थिलागम" इति व्यापकरूपेण स्वीकृता अस्ति, यस्य अर्थः क्रमशः सर्वेषां अभिनेत्रीणां "महान अभिनेत्री" "दोयेन्" च इति

सावित्री

दशकत्रयस्य कार्यक्षेत्रे सावित्री २५० तः अधिकेषु चलच्चित्रेषु अभिनयम् अकरोत् । तस्याः प्रथमा महत्त्वपूर्णा भूमिका १९५२ तमे वर्षे पेल्ली चेसी चोडू इति चलच्चित्रे आसीत् । पश्चात् सा देवदसु (१९५३) इत्यादिषु सफलेषु उद्यमषु अभिनयम् अकरोत् यत् भारतस्य अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे विशेषं उल्लेखं प्राप्तवान्,डोङ्गा रामुडु (१९५५), मायाबाजार (१९५७), तथा च नर्तनासाला (१९६३), आफ्रो-एशियाई चलच्चित्रमहोत्सवे प्रदर्शितः जकार्तानगरे । मिस्म्म्मा (१९५५), अर्धङ्गी (१९५५), थोडी कोडल्लु (१९५७), मंगल्य बालम (१९५९), आराधना (१९६२), गुण्डम्मा कथा (१९६२), डाक्टर चक्रवर्ती (१९६४), सुमंगली (१९६५) इत्यादिषु कृतीषु अपि सा अभिनयम् अकरोत् । , तथा देवता (1965)।

सावित्री निर्धनानाम् प्रति दयालुतायाः, दानस्य, उदारतायाः च कृते अपि प्रसिद्धा आसीत् । भारतस्य ३० तमे अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे, "Woman in Cinema" इति विभागे १९९९ तमे वर्षे "A Moon Among Stars" इति सम्मानं प्राप्तवती ।सावित्रीयाः जीवनाधारितस्य २०१८ तमस्य वर्षस्य जीवनीचलच्चित्रस्य महानती इत्यस्य २०१८ तमस्य वर्षस्य भारतीये "Equality in Cinema Award" इति पुरस्कारः प्राप्तः मेलबर्न्-नगरस्य चलच्चित्रमहोत्सवः ।

वर्तमान आन्ध्रप्रदेशस्य गुण्टूर्मण्डलस्य चिर्रावुरुनगरे तेलुगुभाषिपरिवारे १९३७ तमे वर्षे डिसेम्बर्-मासस्य ६ दिनाङ्के जन्म प्राप्नोत् ।तस्याः मातापितरौ निसङ्करसुभद्रम्मा गुरवय्या च आस्ताम् ।उभौ कपुजातीयौ आस्ताम् । तस्याः पिता षड्मासवयसि मृतः, तदनन्तरं तस्याः माता सावित्रीं, अग्रजं मारुतिं च मातुलस्य, मातुलस्य च सह निवासार्थं नीतवती । तस्याः मातुलः कोम्मारेड्डी वेङ्कटरमैया नृत्यप्रतिभां दर्शयितुं आरब्धा तदा तस्याः कक्षासु नामाङ्कनं कृतवान् ।

नाटकेषु नेत्रव्यञ्जनात् तस्याः नामकरणं कृतम् । सा अनेकेषु नाटकेषु भागं गृहीतवती, एकस्मिन् यत्र प्रसिद्धेन अभिनेता पृथ्वीराजकपूरेन सा माल्या पुरस्कृता । सा मातुलेन सह सावित्रीं चलच्चित्रे पात्ररूपेण नामाङ्कयितुं चेन्नैनगरस्य विजयवौहिनी-स्टूडियों गता, यद्यपि ते तत् कर्तुं न अस्वीकृतवन्तः । न त्यक्त्वा ते पुनः प्रयासं कृतवन्तः, अन्यस्मिन् चलच्चित्रे, यत्र सा भूमिकां प्राप्तुं समर्था अभवत्, परन्तु सा संवादपाठे संकोचम् अकरोत् यतः सा नायकेन सह वार्तालापं कुर्वन्ती विस्मयम् अनुभवति स्म

तदा एव सा रामस्वामी गणेसनं मिलितवती, यः मिथुनगणेशः इति अपि प्रसिद्धः आसीत्, यः सावित्रीयाः चित्राणि गृहीत्वा द्वयोः मासयोः अनन्तरं आगच्छन्ति इति निर्देशं दत्तवान् । पराजिता सावित्री स्वग्रामं गत्वा नाटकानि अकुर्वत् । एकस्मिन् विशिष्टे दिने एकः पुरुषः तेषां गृहम् आगत्य सावित्रीं स्वस्य चलच्चित्रस्य कृते भूमिकां कर्तुं पृष्टवान् । एवं सावित्रीयाः कार्यक्षेत्रस्य आरम्भः अभवत् । सावित्री १९५२ तमे वर्षे तमिल-नटेन मिथुनगणेनेन सह विवाहं कृतवती, प्रथमवारं १९४८ तमे वर्षे मिलितवती ।विवाहेन तस्याः मातुलेन सह स्थायि-विच्छेदः जातः यतः गणेसनः पूर्वमेव विवाहितः आसीत्, चत्वारि कन्याः आसन्, पुष्पवल्ली-सहितं च सम्बन्धे सम्बद्धः आसीत् तस्याः विवाहः तदा सार्वजनिकः अभवत् यदा सा सावित्री गणेशः इति नाम्ना छायाचित्रे हस्ताक्षरं कृतवती ।पश्चात् गणेसनः स्वीकृतवान् यत् सावित्री इत्यनेन सह विवाहे सति पुष्पवल्ली इत्यनेन सह द्वौ पुत्रौ आस्ताम्, यया सह तस्य पुत्री पुत्रः च अभवत्।

सावित्री बाल्ये नृत्यनाटकेषु अभिनयं कृतवती, यत्र जग्गय्येन चालितेन नाट्यसङ्घस्य सह किञ्चित् कार्यं कृतम् । सा १४ वर्षे मद्रासनगरे चलच्चित्रकार्यं अन्वेष्टुं असफलं अनुमानयात्राम् अकरोत् यदा सा नायिकाभूमिकां कर्तुं अतितरुणी इति गण्यते स्म, परन्तु १९५१ तमे वर्षे सम्साराम-चलच्चित्रे महिलानायिकारूपेण नियुक्ता सा भूमिका वास्तविकता न अभवत् यतः सा अति उत्साहितः अभवत्, अतः अनेकानि पुनः ग्रहणानि, अन्ते च भागे तस्याः प्रतिस्थापनस्य आवश्यकता अभवत् । तस्याः चलच्चित्रे लघुभाषणभूमिका दत्ता, ततः परं वर्षे रूपवतीयां पाटलाभैरवियोः च लघुभूमिकाद्वयं अपि आसीत्, ततः पूर्वं पेल्ली चेसीचूडु इत्यस्मिन् द्वितीयनायिकारूपेण महती विरामः प्राप्ता सा, पश्चात्, देवदसु, मिस्म्म्मा इत्यादिषु ब्लॉकबस्टर-चलच्चित्रेषु समीक्षकैः प्रशंसित-भूमिकाभिः सह तारकत्वं प्राप्तुं प्रेरिता ।

१९५७ तमे वर्षे मायाबाजार् इति चलच्चित्रे तस्याः अभिनयः तां तारकत्वेन आकाशगतिम् अयच्छत् । पश्चात् सा स्वपीढीयाः सर्वाधिकं वेतनं प्राप्य सर्वाधिकं प्रार्थिता दक्षिणभारतीय-अभिनेत्री अभवत् । सावित्री स्वस्य आतिथ्यस्य, परोपकारस्य, सम्पत्ति-आभूषण-क्रयण-प्रेमस्य च कृते प्रसिद्धा आसीत्, परन्तु सा स्वव्ययस्य नियन्त्रणं अल्पं कृतवती । गणेसनः निरन्तरं फिलाण्डरं करोति स्म, सा च स्वस्य लार्जेस् इत्यनेन सह हैङ्गर्स्-ऑन् इत्यस्य अनुकूलतां प्राप्तुं प्रवृत्ता आसीत् । १९६० तमे वर्षे तेलुगुचलच्चित्रे चिवाराकु मिगिलेडी इत्यस्मिन् अभिनयस्य कृते राष्ट्रपतिपुरस्कारः प्राप्तः यः पश्चात् "श्रेष्ठाभिनेत्रीयाः राष्ट्रियपुरस्कारः" अभवत् । १९६८ तमे वर्षे चिन्नरी पापलु इति तेलुगुचलच्चित्रस्य निर्माणं निर्देशनं च कृतवती, तदर्थं सर्वोत्तमफीचरचलच्चित्रस्य(रजतस्य) राज्यस्य नन्दीपुरस्कारं प्राप्तवती । १९६० तमे वर्षे तस्याः कार्यक्षेत्रस्य मन्दता अभवत् । तस्याः सम्पत्तिः १९७० तमे दशके कर-अधिकारिभिः जप्तवती, सा च परवर्तीषु वर्षेषु कस्मिन् अपि चलच्चित्रे अभिनयं प्रति प्रवृत्ता, यदा तु सिकोफन्ट्-जनाः तां असफलाः आर्थिकरूपेण च क्षीण-प्रचलित-चलच्चित्रस्य निर्देशनं, निर्माणं च कर्तुं प्रोत्साहयन्ति स्म तस्याः आर्थिकक्लेशकाले तस्याः कतिपयेषु समर्थकेषु दसारीनारायणरावः अपि आसीत्, यः गोरिण्टकु (१९७९) इत्यादिषु स्वस्य अधिकांशचलच्चित्रेषु तस्याः अभिनयं कृतवान्, विशेषतया च देवदसुमल्लीपुट्टडु (१९७८) इति चलच्चित्रं तस्याः कृते चलच्चित्ररूपेण निर्मितवान्

सावित्री अपि स्वयुगस्य शीर्षस्थतमिल-अभिनेत्रीषु अन्यतमा आसीत् । सा प्रमुखैः दिग्गजैः सह अभिनयम् अकरोत्, यथा एम.जी.आर, शिवाजी गणेसनः, तस्याः पतिः मिथुनगणेशनः च, अधिकतया उत्तरैः सह । कालाथुर कन्नम्मा (१९५९), पसामालर (१९६१), पवा मन्निप्पू (१९६१), पार्थल पासी थीरुम (१९६२), कर्पागम (१९६३), कर्णन (१९६३), कै कोडुत्थ धेयवम्, नवरात्रि (१९६४), तिरुविलैयादल इत्यादीनि अस्याः उल्लेखनीयाः तमिलकृतयः सन्ति (१९६५) इति ।

सावित्री १९ मासान् यावत् कोमायां स्थित्वा १९८१ तमस्य वर्षस्य डिसेम्बर्-मासस्य २६ दिनाङ्के ४४ वर्षीयायाः मृत्यवे अभवत् । तस्याः मधुमेहः, उच्चरक्तचापः च जातः आसीत् ।

सावित्रीविषये "महानती" इति जीवनीपूर्णं चलच्चित्रं २०१८ तमे वर्षे प्रकाशितम् ।तस्मिन् सावित्रीरूपेण कीर्ती सुरेशः, मिथुनगणेशनस्य रूपेण दुल्केर् सलमानः च दृश्यन्ते स्म ।